पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५३७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ४ ब्राह्मण ३ ५२३ मन्त्र: ३० यद्वै तन्न विजानाति विजानन् तन विजानाति न हि विज्ञातुर्विज्ञातेविपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्वितीयमस्ति ततोऽन्यविभक्तं यहिमानीयात् ॥ पदच्छेदः। यत्, वै, तत्, न, विजानाति, विजानन्, वै, तत्, न, विजानाति, न, हि, विज्ञातुः, विज्ञातेः, विपरिलोपः, विद्यत, अविनाशित्वान् , न, तु, तत्, द्वितीयम् , अस्ति, ततः, श्रन्यन्, विभक्तम् , यत् , विजानीयात् ॥ अन्वय-पदार्थ। +स: जीवात्मा । तत्-इस सुपुतावस्था में । ननहीं । विज्ञानाति मानता है। यत्-मो। इति-ऐसा। + मन्यसे-श्राप मानते हैं। तत्-पो+न-नहीं ।+यथार्थः ठीक है। + साम्यह जीयान्मा। निस्संदेह । विजानन् जानता हुधा । न=नहीं । विजानाति जानता है। हिक्योंकि । विज्ञातु: ज्ञाता जोवारमा की। विज्ञाते: ज्ञानशग्नि का । विपरिलोपः नाश । अवि- नाशिवात्प्रास्मा के अविनाशी होने के कारण । न-नहीं । विद्यानना है । तु-परन्तु । तत्-उस सुपुप्तावस्था में । ननः उसमे । अन्यत्-और कोई । विभक्तम्-पृथक् । द्वितीयम् दुसरी वस्तु । न-नहीं है। यत्-जिसको । + सः या। विजानीयात्-जाने । भावार्थ । याज्ञवल्क्य महाराज कहते हैं कि, हे राजा जनक ! अगर ऐसा श्राप मानते हैं कि जीवात्मा सुषुप्ति अवस्था में नहीं