पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५५९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ४ ब्राह्मण ४ ५.४५ पदच्छेदः। तत्, यथा, पेशस्कारी, पेशसः, मात्राम् , अपादाय, अन्यत् , नवतरम्, कल्याणतरम्, रूपम् , तनुते, एवम् , एव, अयम् , आत्मा, इदम्, शरीरम् , निहत्य, अविद्याम् , गमयित्वा, अन्यत्, नवतरम् , कल्याणतरम् , रूपम् , कुरुते, पित्र्यम्, वा, गान्धर्वम् , वा, दैवम् , वा, प्राजापत्यम् , वा, ब्राह्मम्, वा, अन्येषाम् , वा, भूतानाम् ।। अन्वय-पदार्थ। तत्-देहान्तरारम्भ के उपादान कारण बिपे । दृष्टान्तः दृष्टान्त है कि । यथा-जैसे । पेशस्कारी-सुनार । पेशसः सोने का । मात्राम्-एक टुकड़ा । अपादाय-लेकर । अन्यत्-दूसरा । नवतरम्-पहिले भूषण की अपेक्षा अधिक नूतन । कल्याण- तरम्-अच्छा । रूपम् गहना । तनुते-बनाता है । एवम् एवम्इसी प्रकार । अयम्=यह । श्रात्मा जीवात्मा । इदम् इम । शरीरम्-जर्जर शरीर को । निहत्य-त्याग करके । अधि- द्याम् गमयित्वा-अज्ञानअन्य शोक को नाशकर । अन्यत्- दूसरा । नवतरम्-नवीन | कल्याणतरम् श्रेष्ठतर । रूपम् देह । कुरुते-धारण करता है । वा-चाहे । तत् वह देह । पित्र्यम्-पिनरलोकों के योग्य हो। वा-यथवा । गान्धर्वम् = गन्धर्व लोक के योग्य हो । वा-अथवा । दैवम् देवलोक के योग्य हो । वा-अथवा । प्राजापत्यम्-प्रजापतिलोक के योग्य हो । वा-अथवा । ब्राह्मम्ब्रह्मलोक के योग्य हो । वा= श्रधना । अन्येषाम् ऊपरवालों से विरुद्ध । भूतानाम् पशु पक्षी सादिकों का हो।