पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण ३ ४१ भावार्थ । हे सौम्य ! यह मुख्य प्राणदेव "दूर" नाम करके भी प्रसिद्ध है, क्योंकि इस प्राणदेवता के पास से पापसंसृष्ट मृत्यु दूर रहता है, जो उपासक इस तरह से जानता है, उस उपासक से भी पापरूप मृत्यु अवश्य दूर रहता है ॥ ६ ॥ मन्त्रः १० सा वा एपा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्राऽऽसां दिशामन्तस्तद्गमयाञ्चकार तदासां पाप्मनो विन्यदधात्तस्मान्न जनमियानान्तमियान्नेत्पाप्मानं मृत्यु- मन्ववयानीति ॥ पदच्छेदः। सा, वा, एपा, देवता, एतासाम् , देवतानाम् , पाप्मानम् , मृत्युम्, अपहत्य, यत्र, साम् , दिशाम् , अन्तः, तत्, गमयाञ्चकार, तत्, आसाम् , पाप्मनः, विन्यदधात् , तस्मात् , न, जनम्, इयात् , न, अन्तम् , इयात् , नेत्, पाप्मानम् , मृत्युम्, अन्ववयानि, इति । अन्वय-पदार्थ । सा वै-वही । एषा देवता-यह प्राण देवता । एतासाम्-इन । देवतानाम्-वागादि इन्द्रियों के । पाप्मानम्-पापरूप । मृत्युम्-मृत्यु को.। अपहत्य-छीन करके । + तत्-वहीं । गमयाञ्चकार ले गया । यत्र-जहां । आसाम्-इन । दिशाम्- दिशाओं का । अन्त:-अन्त है यानी भारतवर्ष देश का अन्त है। +च-ौर । तत्-वहाँ ही । श्रासाम्-इन देवताओं के । पाप्मनः-पापा को । विन्यदधात्-स्थापित कर दिया . ।.