पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५८२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

- - , ५६. वृहदारण्यकोपनिषद् स० न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैप एते तरति नैनं कृता- कृते तपतः॥ पदच्छेदः। सः, वा, एषः, महान्, अजः, आत्मा, यः, अयम्, विज्ञानमयः, प्राणेपु, यः, एपः, अन्तर्हदये, माकाशः, तस्मिन्, शेते, सर्वस्य, वशी, सर्वस्य, ईशानः, सर्वस्य, अधिपतिः, सः, न, साधुना, कर्मणा, भूयान्, नो, एत्र, असाधुना, कनीयान्, एपः, सर्वेश्वरः, एषः, भूताधिपतिः, एषः, भूतपालः, एषः, सेतुः, विधरणः, एपाम्, लोकानाम् , असंभेदाय, तम् , एतम्, वेदानुवचनेन, ब्राह्मणाः, विविद- षन्ति, यज्ञेन, दानेन, तपसा, अनाशकेन, एतम्, एव, विदित्वा, मुनिः, भवति, एतम्, एव, प्रनाजिनः, लोकम् , इच्छन्तः, प्रवजन्ति, एतत् , ह, स्म, त्रै, तत् , पूर्व, विद्वांसः, प्रजाम् , न, कामयन्ते, किम् , प्रजया, करिष्यामः, येषाम्., नः, अयम्, आत्मा, अयम्, लोकः, इति, ते, ह, . स्म, पुत्रैषणायाः, च, वित्तैपणायाः, च, लोकैपणाया', च, व्युत्थाय, अथ, भिक्षाचर्यम् , 'चरन्ति, या, हि, एव, पुत्रषणा, सा, वित्तषणा, या, विसैघणा, सा, लोकैषणा, उभे, हि, एते, "एषणे, एव, भवतः, सः, एपः, न, इति, न, इति, आत्मा, 'अगृह्यः, न, हि, गृह्यते, अशीयः, न, हि, शीर्यते, असङ्गः, 'न, हि, सज्यते, असितः, न, व्यथते, न, रिष्यति, एतम् , अ, इ, एव, एते, न, तरतः, इति, अतः, पापम् , प्रकरवम् , " 3 - - . .