पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५९३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ४ ब्राह्मण ५ मन्त्र: ३ सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वां पृथिवी वित्तेन पूर्णा स्यात्स्यां न्वहं तेनामृतांहो ३ नेति नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं तथैव ते जीवित स्यादमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ पदच्छेदः । सा, ह, उवाच, मैत्रेयी, यत् , नु, मे, इयम् , भगोः, सर्वा, पृथिवी, वित्तेन, पूर्णा, स्यात् , स्याम् , नु, शहम् , तेन, अमृता, आहो, न, इति, न, इति,ह, उवाच, याज्ञवल्क्यः, यथा, एव, उपकरणवताम् , जीवितम् , तथा, एव, ते, जीवितम्, स्यात् , अमृतत्वस्य, तु, न, आशा, अस्ति, वित्तेन, इति ।। अन्वय-पदार्थ। ह-तव । मैत्रेयी-मैत्रेयी । उवाच-बोली कि । यत् नु- यदि । भगो: हे भगवन् ! । इयम् -यह । सर्वा-सव । पृथिवी- पृथिवी । वित्तेन-धन धान्यादि करके । पूर्णा-पूरित होती हुई। मे मेरे हो । स्यात्-हो जाय तो । तेन-उस करके । + अहम् = मैं । कथम्-किसी तरह । अमृता मुक्त । स्याम्-हो जाऊंगी। + इति श्रुत्वा ऐसा सुनकर । याज्ञवल्क्या याज्ञवल्क्य ने । उवाच-कहा कि । इति-ऐसा । न-नहीं हो सकता है। यथा- जैसे । उपकरणवताम्-धनाढ्य का । जीवितम्-जीवन । भवति होता है । तथैव-उसी प्रकार । तेन्तुम्हारा भी। जीवितम्-जीवन । स्यात्-होगा। तु-मगर । अमृतत्वस्य मुक्ति की। श्राशा-पाशा । वित्तेन-धन. करके । नन्नहीं । अस्ति हो सकती है