पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५९८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

५८४ बृहदारण्यकोपनिषद् स० आत्मनः, तु, कामाय, बंदाः, प्रियाः, भवन्ति, न, वा, अर, भूतानाम् , कामाय, भूनानि, प्रियाणि, भवन्ति, श्रात्मनः, तु, कामाय, भूतानि, प्रियाणि, भवन्ति, न, वा, अरे, सर्वस्य, कामाय, सर्वम्, प्रियम् , भवति, अात्मनः, तु, कामाय, सर्वम् , प्रियम् , भवति, आत्मा, वा, अरे, द्रष्टव्यः, श्रीनव्यः, मन्तव्यः, निदिध्यासितव्यः, मैत्रेयि, श्रात्मनि, खलु, थरे, दृष्ट, श्रुते, मत, विज्ञाते, इदम् , सर्वम् , विदितम् ।। अन्वय-पदार्थ। हम्प्रसिद्ध । सःवह याज्ञवल्क्य । उयात्र कहते भये कि । अरे हे मैत्रेयि ! । पत्युःपति की । कामाय-कामना के लिये। +भार्याम् मार्या को । पतिः अनि । प्रिया प्यारा । न-नहीं। भवति होता है । तुरन्तु । श्रात्मन: अपने जीवारमा की। कामाय-कामना के लिये । पतिः पनि । + भार्याम्मा को । प्रिया प्यारा । भवति होता है । वर मैत्रेयि !! जायायै पनी की । कामायकामना के लिये । जायाची । प्रिया पति को प्यारी । न-नहीं । भवति होती है । तु% परन्तु । श्रात्मनःसपने जीवात्मा को । फामायकामना के लिये । जायारी । प्रियापति को प्यारी । भवति होती है। अरे हे मैनेयि ! । पुत्राणाम् नकों के । कामाय-मतलय के लिये । पुत्राः लड़के । प्रिया-माता पिता को प्यारे । न% नहीं । भवन्ति होते हैं । तु-परन्तु । आत्मन: अपने । कामाय-मतलंय के लिये । पुत्राः जड़के। प्रिया:-माता पिता को प्यारे । भवन्ति होते हैं। अरे हे मैनेयि !। वित्तस्य: धन के । कामाय-प्रर्थ । वित्तम्-धनी को धन । प्रियम् प्यारा। वैन-नहीं । भवति-होता है । तुं-परन्तु । श्रात्मनः