पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५९७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ४ ब्राह्मण ५ त्मनस्तु कामाय भूनानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्व मियं भवत्यात्मनस्तु कामाय सर्व प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयात्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदछ सर्व विदितम् ।। पदच्छेदः। सः, ह, उवाच, न, वा, अरे, पत्युः, कामाय, पतिः, प्रियः, भवति, आत्मनः, तु, कामाय, पतिः, प्रियः, भवति, न, वा, अरे, जायायै; कामाय, जाया, प्रिया, भवति, आत्मनः, तु, कामाय, जाया, प्रिया, भवति, न, वा. अरे, पुत्राणाम् , कामाय, पुत्राः, प्रियाः, भवन्ति, आत्मनः, तु, कामाय, पुत्राः, प्रिया:, भवन्ति, न, वा, अरे, वित्तस्य, कामाय, वित्तम् , प्रियम् , भवति, प्रात्मनः, तु, कामाय, वित्तम् , प्रियम् , भवति, न, वा, अरे, पशूनाम्, कामाय, पशवः, प्रियाः, भवन्ति, आत्मनः, तु, कामाय, पशवः, प्रियाः, भवन्ति, न, वा, अरे, ब्रह्मणः, कामाय, ब्रह्म, प्रियम् , भवति, आत्मनः, तु, कामाय, ब्रह्म, प्रियम् , भवति, न, वा, अरे, क्षत्रस्य, कामाय, क्षत्रम् , प्रियम् , भवति, आत्मनः, तु, कामाय, क्षत्रम् , प्रियम् , भवति, न, वा, अरे, लोकानाम्, कामाय; लोकाः, प्रियाः, भवन्ति, आत्मनः, तु, कामाय, लोकाः, प्रियाः, भवन्ति, न, वा, अरे, देवानाम् , कामाय, देवा:, प्रियाः, भवन्ति, आत्मनः, तु, कामाय, देवाः, प्रियाः, भवन्ति; न, वा, अरे, वेदानाम् , कामाय, वेदाः, प्रियाः, भवन्ति,