पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६०९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ४ ब्राह्मण ५ स्पर्शानां त्वगेकायनमेव सर्वेषां. गन्धानां नासिके एकायनमेवछ सर्वेषा रसानां जिकैकायनमेव सर्वेषा रूपाणी चतुरेकायनमेव सर्वेषार्थ शब्दाना श्रोत्र- मेकायनमेव सर्वेषाछ संकल्पानां मन एकायनमेव सर्वासां विद्याना हृदयमेकायनमेव सर्वेषां कर्मणा हस्तावेकायनमेव सर्वेषामानन्दानामुपस्थ एकायनमेव सर्वेषां विसर्गाणां पायुरेकायनमेवछ सर्वेपामध्वना पादावेकायनमेवछ सर्वेषां वेदानां वागेकायनम् ॥ पदच्छेदः। सः, यथा, सर्वासाम्, अपाम् , समुद्रः, एकायनम् , एवम्, सर्वेषाम् , स्पर्शानाम्, त्वक्, एकायनम् , एवम् , सर्वेषाम् , गन्धानाम् , नासिके, एकायनम् , एवम्, सर्वेषाम्, रसानाम् , जिह्वा, एकायनम्, एवम् , सर्वेषाम् , रूपाणाम्, चक्षुः, एकायनम् , एवम्, सर्वेषाम् , शब्दानाम, श्रोत्रम्, एकायनम्, एवम् , सर्वेषाम्, संकल्पानाम् , मनः, एका- यनम् , एवम् , सर्वासाम् , विद्यानाम्, हृदयम् , एकायनम्, एवम् , सर्वेषाम् , कर्मणाम् , हस्तौ, एकायनम् , एवम् , सर्वे, पाम्, आनन्दानाम् , उपस्थः, एकायनम् , एवम् , सर्वेषाम् , विसर्गाणाम् , पायुः, एकायनम् , एवम्, सर्वेषाम, अध्वनाम्, पादौ; एकायनम् , एवम्, सर्वेषाम्, वेदानाम् , वाग, एकायनम् ॥ अन्वय-पदार्थ । यथा जैसे । सर्वासाम्-सव। अपाम् जलों का । एकाय-