पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६१४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

बृहदारण्यकोपनिषद् स० मन्त्रः १५ यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदि- तर इतरं जिघ्रति तदितर इतर रसयने तदितर इतर- मभिवदति तदितर इतर शृणोति तदितर इतरं मनुते तदितर इतर स्पृशति तदितर इतरं विजानाति यत्र स्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन के जित्त- केन क रसयेत्तत्केन कमभिवदेत्तत्केन कऋणुयात- स्केन के मन्त्रीत तत्केन क स्पृशेत्ततेन के विजानी- यायेनेदछ सर्व विजानाति तत्केन विजानीयात्स एप नेति नेत्यात्माऽगृह्यो न हि गृह्यतेऽशीयों न हि शीर्यते- ऽसङ्गो न हि सज्यतेऽसितो न व्यथने न रिप्यनि विज्ञा- तारमरे केन विजानीयादित्युक्तानुशासनासि मैत्रेय्यता- बदरे खल्बमृत त्वमिति होक्त्वा याज्ञवल्क्यो विजहार ।। इति पञ्चमं ब्राह्मणम् ॥ ५ ॥ इति श्रीबृहदारण्यकोपनिषदि चतुर्थोऽध्यायः ॥ ४ ॥ पदच्छेदः। यत्र, हि, द्वैतम् , इव,भवति, तत् , इतरः, इतरम्, पश्यति, तत् , इतरः, इतरम् , जिघ्रति, तत्, इतरः, इतरम्, रसयते, तत्, इतरः, इतरम्, अभिवदति, तत् , इतरः, इतरम् , शृणोति, तत्, इतरः, इतरम् , मनुते, तत् , इतरः, इतरम् , स्पृशति, तत्,