पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६१५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ४ ब्राह्मण ५ येन, . इतरः, इतरम् , विजानाति, यत्र, तु, अस्य, सर्वम् , 'आत्मा, एव, अभूत, तत्, केन, कम्, पश्येत् , तत्, केन, कम् , जित्, तत् , केन, कम्, रसयेत् , तत् , केन, कंम् , अभि- यदेत, तत् , केन, कम् , शृणुयात् , तत्, केन, कम्, मन्वीत, तत्, केन, कंम् , स्पृशत् तत् ,केन, कम्, विजानीयात् , इदम् , सर्वम् , विजानाति, तत्, केन, विजानीयात्, सः, एषः, न, इति, न, इति, आत्मा, श्रगृह्यः, न, हि, गृह्यते, अशीयः, न, हि, शीर्यते, असङ्गः, न, हि, सज्यत, असितः, न, व्यथते, न, रिष्यति, विज्ञातारम् , अरे, केन, विजानीयात्, इति, उक्तानुशासना, असि, मैत्रेयि, एतावत्, 'अरे, खलु, अमृतत्वम्, इति, ह, उक्त्वा, याज्ञवल्क्य, विजहार ॥ अन्वय-पदार्थ । यत्र जहाँ पर । द्वैतम् इवन्द्वैत की तरह । श्रयम् यह श्रात्मा । भवति-याभास होता है । तत् हि-तहाँ ही। इतर:- दूसरा। इतम्-दूसरे को । पश्यति-देखता है। तत्-वहाँ ही। इतरः-दूसरा । इतरम्-दूसरे को । जिघ्रति-सूंघता है । तत् घहाँ ही । इतर-दूसरा । इतरम-दूसरे को । रसयते स्वाद लेता है । तत्-वहाँ ही। इतर:-अन्य । इतरम्-अन्य से! अभिवदति-कहता है । तत्वहाँ ही । इतरः अन्य । इत- रम् अन्य का । णोति-सुनता है । तत्वहाँ। इतरः दूसरा। इतरम्-दूसरे को । मनुते मानता है । तत्-वहाँ, हो । इतर:- और । इतरम् और को। स्पृशति-स्पर्श करता है । तत् यहाँ हो । इतर:-ौर । इतरम् =और को। विजानाति मानता है। तुम्-परन्तु । यत्र-जहाँ। अस्य-इस पुरुप को। सर्वम् सब जगत् । आत्मा एव-प्रात्मा ही । अभूत-हो रहा है। तत्-