पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६३०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

बृहदारण्यकोपनिपद् स० यह है कि यह हृदय सत्य है, और अतिशय महान् है, इस हृदय के स्वरूप का ज्ञान न होने से पुरुप अज्ञानी बना रहता है, इसलिये ऋषि कहते हैं हे शिष्यो ! इस हृदय कोही सत्य पूज्य महान् समझो, इससे तुम्हारा कल्याण होगा ॥१॥ इति चतुर्थं ब्राह्मणम् ॥ ४ ॥ अथ पञ्चमं ब्राह्मणम् । मन्त्रः १ आप एवेदमग्रे आसुस्ता आपः सत्यमसृजन्त सत्यं ब्रह्म प्रजापति प्रजापतिर्देवास्ते देवाः सत्यमेवोपासते तदेतत्यक्षरछ सत्यमिति स इत्येकमतरं तीत्येकमक्षरं यमित्येकमतरं प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं तदेतदनृतमुभयतः सत्येन परिगृहीत सत्यभूयमेव भवति नैवं विद्वा समनृतछ हिनस्ति ।। पदच्छेदः। आपः, एव, इदम् , अग्रे, पासुः, ताः, आपः, सत्यम् , असृजन्त, सत्यम् , ब्रह्म, प्रजापतिम् , प्रजापतिः, देवान् , ते, देवाः, , सत्यम् , एव, उपासते, तत्, एतत्, त्र्यक्षरम् , सत्यम् , इति, सः, इनि, एकम् , अक्षरम् , ति, इति, एकम् , अक्षरम् , यम्, इति, एकम् , अक्षरम् , प्रथमोत्तमे, अक्षरे, सत्यम्, मध्यतः, अनृतम्, तत्, एतत् , अनृतम्, उभयतः, 9