पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

बृहदारण्यकोपनिषद् स० . मन्त्रः १७ अथात्मनेऽनाद्यमागायद्यद्धि किश्चान्नमद्यतेऽनेनैव तदद्यत इह प्रतितिष्ठति ।। पदच्छेदः। अथ, आत्मने, अन्नाद्यम् , अागायत्, यत् , दि, किन्न, अन्नम्, अद्यते, अनेन, एव, तत् , अद्यते, इह, प्रतितिष्ठति ॥ अन्वय-पदार्थ । अथ तदनन्तर । + प्राणः मुख्य प्राण । श्रात्मने-अपने लिये अन्नाद्यम्=भोज्य अन्न का । आगायत्-गान करता भया । हि= क्योंकि । यत्नो । किंच-छ । अन्नम्परा । अद्यत-वाया जाता है। तत्वह । अनेन-प्राण करके । एव-ही। अद्यते- खाया जाता है। + चम्चौर । + प्रागावही प्राण । इह इस देह में 1 प्रतितिष्ठति रहता है। भावार्थ। हे सौम्य ! तिसके पीछे मुख्य प्राण अपने लिये भोज्य अन्न का गान करता भया, क्योंकि जो कुछ अन्न खाया जाता है वह प्राण करके ही खाया जाता है, और वही प्राण जीवों के देहों में रहता है ॥ १७ ॥ मन्त्रः १८ ते देवा अब्रुवन्नेतावद्वा इद ५. सर्वं यदन्नं तदात्मन आगासीरनुनोऽस्मिन्नन्न आभजस्वेति तेवैमाभिसंविशतेति तथेति तं समन्तं परिएयविशन्त तस्माद्यदनेनान्नमत्ति तेनैतास्तृप्यन्त्येव डूहचा एनं स्वा अभिसंविशन्ति भर्ता