पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६४९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ५ ब्राह्मण १२ ६३५ सर्वाणि भूतानि विष्टानि रमिति प्राणो वै रं प्राणे हीमानि सर्वाणि भूतानि रमन्ते सर्वाणि ह वा अस्मिन्भू- तानि विशन्ति सर्वाणि भूतानि रमन्ते य एवं वेद ॥ इति द्वादशं ब्राह्मणम् ॥ १२ ॥ पदच्छेदः। अन्नम् , ब्रह्म, इति, एके, आहुः, तत् , न, तथा, पूयति, वा, अन्नम् , ऋते, प्राणात्, प्राणः, ब्रह्म, इति, एके, आहुः, तत्, न, तथा, शुष्यति, वै, प्राणः, ऋते, अन्नात्, एते, ह, तु, एव, देवते, एकधाभूयम् , भूत्वा, परमताम् , गच्छतः, तत्, ह, स्म, आह, प्रातृदः, पितरम् , किम् , स्वित्, एव, एवम् , विदुपे, साधु, कुम्,ि किम् , एव, अस्मै, असाधु, कुर्याम् , इति, सः, ह, स्म, आह, पाणिना, मा, प्रातृद, का, तु, अनयोः, एकधाभूयम् , भूत्वा, परमताम् , गच्छति, इति, तस्मै, उ, ह, एतत्, उवाच, वि, इति, अन्नम्, वै, व्यन्ने, हि, इमानि, सर्वाणि, भूतानि, विष्टानि, रम्, इति, प्राणः, रम्, प्राणे, हि, इमानि, सर्वाणि, भूतानि, रमन्ते, सर्वाणि, ह, वा, अस्मिन्, भूतानि, विशन्ति, सर्वाणि, भूतानि, रमन्ते, यः, एवम् , वेद ॥ अन्वय-पदार्थ । अन्नम्-अन्न । ब्रह्मब्रह्म है । इति ऐसा । एके कोई श्राचार्य । ह स्पष्ट । श्राहु: कहते हैं । किन्तु-किन्तु । तत्- वह । तथा ऐसा । न-नहीं है । + हि क्योंकि । अन्नम् अन्न । ऋते-विना । प्राणात्-प्राण । पूयति-दुर्गन्ध को प्राप्त होता है। एके कोई प्राचार्य । इति-ऐसा । पाहुः कहते हैं कि । बै,