पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६६८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

६५४ बृहदारण्यकोपनिषद् स० धीमहि धियो यो नः प्रचोदयात्" का उपनयन के समय उपदेश करना चाहिये । अव आगे इसी के फल को ऐसा कहते हैं, अगर इस गायत्री का ज्ञाता पुरुप अगणित भोग वस्तुओं को परिग्रह में ग्रहण करता है तो वह कुल भोग वस्तु उसको किसी प्रकार की हानि नहीं दे सकते हैं, क्योंकि जो गायत्री के एक पद के उपामना करने में फल होता है उस फल के वरावर प्राप्त हुये कुल भोगवस्तु होते मन्त्रः ६ स य इमाँल्लोकान्पूर्णान्मतिगृहीयात्सोऽस्या एत- प्रथमं पदमाप्नुयादथ यावतीयं त्रयी विद्या यस्तावत्प- तिगृह्णीयात्सोऽस्या एतद्वितीयं पदमाप्नुयादथ यात्र- दिदं प्राणी यस्तावत्मनिगृहीयात्सोऽस्या एतत्तृतीयं पद- माप्नुयादथास्या एतदेव तुरीयं पदं दर्शतं परोरजा य एप तपति नैत्र केन चनाप्यं कुत उ एतावत्यतिगृही- यात् ॥ . पदच्छेदः। सः, यः, इमान् , लोकान् , पूर्णान् , प्रतिगृहायात् , सः, अस्याः, एतत् , प्रथमम् , पदम्, आप्नुयात्, अथ, यावती, इयम्, त्रयी, विद्या, यः, तावत्, प्रतिगृहीयात् , सः, अस्याः, एतत् , द्वितीयम् , पदम् , आप्नुयात् , अय, यावत् , इदम् , प्राणी, यः, तावत्, प्रतिगृह्णीयात् , सः, अस्याः, एतत्, तृतीयम् , पदम् , आप्नुयात् , अथ, अस्याः, एतत्,