पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६८९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय .६:ब्राह्मण १ ६७५ मन्त्रः १० श्रोत्र होच्चक्राम तत्संवत्सरं प्रोष्याऽऽगत्योवाच कथमशकत महते जीवितुमिति ते होचुर्यथा बधिरा अएवन्तः श्रोत्रेण प्राणन्तः माणेन वदन्तो वाचा पश्यन्तश्चनुपा विद्वा सो मनसा प्रजायमानाः रेतसैव- मजीविष्मेति प्रविवेश ह श्रोत्रम् ॥ पदच्छेदः। श्रोत्रम् , ह, उच्चकाम, तत्, संवत्सरम् , प्रोष्य, आगत्य, उवाच, कथम् , अशकत, मत् , ऋते, जीवितुम्, इति, ते, ह, ऊचुः, यथा, वधिराः, अशृण्वन्तः. श्रोत्रेण, प्राणन्तः, प्राणेन, बदन्तः, वाचा, पश्यन्तः, चक्षुषा, विद्वांसः, मनसा, प्रजायमानाः, रेतसा, एवम् , अजीविष्म, इति, प्रविवेश, ह, श्रोत्रम्॥ अन्वय-पदार्थ । ह-तत्पश्चात् । श्रोत्रम्-कर्णेन्द्रिय उच्चक्राम-शरीर से निकली। । तत्-वह । संवत्सरम्-एक सालतक । प्रोप्यबाहर रहकर । आगत्य-वापस पानकर । उवाच: बोली कि । मत्-मेरे । ऋते-विना । जीवितुम्-जीने को। कथम् कैसे । अशकत-तुम सब समर्थ हुये ? । इति ऐसा । + श्रुत्वा-सुनकर । ते=वे वागादि इन्द्रियां । ह स्पष्ट । ऊचुः बोली कि । यथा-जैसे । बधिरा:बहिरे। श्रोत्रेण= कान से । अटण्वन्तान सुनते हुये । प्राणेन प्राण करके । प्राणन्तःगीवन निर्वाह करते हुये । चाचा-वाणी से । वंदन्तःकहते हुये । चक्षुपा नेत्र से । पश्यन्तः देखते हुये। + च और .