पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६९६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

वासः, इति, भवति, ना . " . 5 ६८२ बृहदारण्यकोपनिषद् स० तत्प्रजातिः, असि, इति, रेतः, तस्य, उ, मे, किम्, अन्नम् , किम् , वासः, इति, यत् , इदम् , किंच, श्रा, श्वभ्यः, श्रा, कृमिभ्यः, आ, कीटपतङ्गेभ्यः, तत्, ते, अन्नम्, आपः, ह, वा, अस्य, अनन्नम् , जग्धम् , न, अनन्नम् , प्रतिगृहीतम् , यः, एवम् , एतत् , अनस्य, अन्नम् , वेद, तत् , विद्वांसः, श्रोत्रियाः, अशिष्यन्तः, आचा- मन्ति, अशित्वा, आचामन्ति, एतम्, एव, तत्, अनग्नम् , कुर्वन्तः, मन्यन्ते । अन्वय-पदार्थ। + तेषु उन सब में से । + वलिदानाय-बलि देने के लिये। + प्रथमम्-सब के पहिले । सा=बह । वाक्-वाणी । ह% स्पष्ट । उवाच-बोली कि । यत् वै यद्यपि । अहम् मैं । वसिष्ठा-औरों से श्रेष्ठ । अस्मिनहूँ।+ तथापि-पर ।+प्राण- हे प्राण ! । त्वम्-तू । तद्वसिष्ठः-उससे यानी मेरे से भी श्रेष्ठ । असि-है । इति इसी प्रकार । + चक्षुः नेत्र ने । + उवाच कहा । यत् वा यद्यपि । अहम् मैं । चक्षुः नेत्र । प्रतिष्ठा- औरों की प्रतिष्ठा । अस्मिन्हूँ । + तथापि-पर ।+ प्राण हे प्राण ! । त्वम्-तू । तत्प्रतिष्ठः उसकी यानी मेरी भी प्रतिष्ठा । असिम्है । इति इस प्रकार । + श्रोत्रम् उवाच-कर्ण बोला कि । यत् वै यद्यपि । अहम् मैं । श्रोत्रम्-कर्ण । संपत्-- संपतरूप हूँ यानी अपने द्वारा पुरुषों को वेद ग्रहण करने की शक्ति देनेवाला । अस्मिन्हूँ । + तथापि-पर । + प्राण हे प्राण ! । त्वम्-तू । तत्संपत्-स्वतः वेद ग्रहण शनिवाला । असि-है। इति इसी प्रकार + मनःमन । + उवाच-चोला कि । यत् वै-यद्यपि । अहम् मैं । मनः मन । आयतनम् अस्मि-सबका आश्रय हूँ। + तथापि पर । + प्राण हे