पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६९५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ६ ब्राह्मण १ ६८१ लोग जीने में असमर्थ होंगे। तब प्राण ने उत्तर दिया कि मेरे को तुम सब बलि दो, ऐसा सुनकर वागादि इन्द्रियां वैसेही करती भई ।। १३ ॥ मन्त्रः १४ सा ह वागुवाच यद्दा अहं वसिष्ठास्मि त्वं तद्वसिष्ठो- ऽसीति यदा अहं प्रतिष्ठाऽस्मि त्वं तत्मतिष्ठोऽसीति चक्षु- यद्वा अहछ, संपदस्मि त्वं तत्संपदसीति श्रोत्रं यद्वा अह- मायतनमस्मि त्वं तदायतनमसीति मनो यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजातिरसीति रेतस्तस्यो मे किमन्नं किं वास इति यदिदं किंचाऽऽश्वभ्य आकृमिभ्य आकीटपतङ्गेभ्यस्तत्तेऽन्नमापोवास इति न ह वा अस्या- नन्नं जग्धं भवति नानन्नं प्रतिगृहातं य एवमेतदनस्यानं वेद तद्विद्वासःश्रोत्रिया अशिष्यन्त आचामन्त्यशित्वा- चामन्त्येतमेव तदनग्नं कुर्वन्तो मन्यन्ते ॥ इति प्रथमं ब्राह्मणम् ॥१॥ पदच्छेदः। सा, ह, वाग, उवाच, यत्, वशिष्ठा, अस्मि, त्वम् , तत् , वसिष्ठः, असि, इति, यत्, वै, अहम्, प्रतिष्ठा, अस्मि, त्वम्, तत्, प्रतिष्ठः, असि, इति, चक्षुः, यत् , वै, अहम् , संपत्, अस्मि, त्वम्, तत्संपत् , असि, इति, श्रोत्रम्, यत् , वे, अहम् , आयतनम्, अस्मि, त्वम् , तदायतनम् , असि, इति, मनः, यत् , बै, अहम्, प्रजातिः, अस्मि, त्वम्, वै, अहम् , .