पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७१०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

बृहदारण्यकोपनिषद् स० मन्त्रः ७ स होवाच विज्ञायते हास्ति हिरण्यस्यापात्तं गो- श्वानां दासीनां वाराणां परिदानस्य मा नो भवान्व- होरनन्तस्यापर्यन्तस्याभ्यवदान्योऽभूदिति स वै गौतम तीर्थेनेच्छासा इत्युपैम्यहं भवन्तमिति वाचाहस्मैव पूर्व उपयन्ति सहोपायनकीत्योवास ॥ पदच्छेदः। सः, ह, उवाच, विज्ञायते, ह, अस्ति, हिरण्यस्य, अपा- त्तम् , गोआश्वानाम् . दासानाम् , प्रबाराणाम्, परिदानस्य, मा, नः, भवान् , बहोः, अनन्तरस्य, अपर्यन्तस्य, अभ्यव- दान्यः, अभूत् , इति, सः, वै, गौतम, तीर्थेन, इच्छास, इति, उपैमि, अहम् , भवन्तम्, इति, वाचा, ह, स्म, वै, पूर्वे, उपयन्ति, सः, ह, उपायनकीर्त्या, उवास ॥ अन्वय-पदार्थ । ह-तव । सःवह गौतम । उवाच-बोला कि । + त्वया अापको । विज्ञायते-विज्ञात है कि । + मम-मेरे को । हिरण्यस्य-सोना । गोश्रश्वानाम् गौ घोड़े । दासी- नाम्-दासियां । प्रवाराणाम् नौकर चाकर । च-और । परि- धानस्य-वस्त्र की । आपत्तम् प्राप्ति । अस्ति है । भवान् श्राप । नः-मेरे । अभि-प्रति । वहो-बहुत । अनन्तस्य- अनन्तफलवाला। अपर्यन्तस्य-समाप्तिरहित धन का । अव- दान्या=अदाता । मा भूत्-मत हो। इति इस पर । सा वह प्रवाहण राजा । + श्राह-बोला कि । गौतम-हे गौतम ! । नु- क्या आप । तीर्थेन-शास्त्रविधिपूर्वक । + मत्त मुझसे । .