पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७१६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

" ७०२ बृहदारण्यकोपनिषद् स० समित् , अग्निः, धूमः, रात्रिः, अर्चिः, चन्द्रमाः, अङ्गाराः, नक्षत्राणि, विस्फुलिङ्गाः, तस्मिन् , एतस्मिन् , अग्नौ, देवाः, वृष्टिम्, जुह्वति, तस्याः, आहुत्यै, अन्नम्, संभवति ॥ अन्वय-पदार्थ । गौतमहे गौतम ! । अयम् यह दृश्यमान । लोका-लोक । वै-निश्चय करके । अग्निा-तृतीय अग्निकुण्ड है । तस्य- उसका । समित्-इन्धन । पृथिवी-पृथ्वी । एव-ही है । धूमः- उसका धूम । अग्निा=अग्नि है । अर्चिः उसकी ज्वाला । रात्रिःरात्रि है । अङ्गारा-उसका अङ्गार । चन्द्रमाः चन्द्रमा है। विस्फुलिङ्काः-उसकी चिनगारियां । नक्षत्राणि नक्षत्र हैं। तस्मिन्-उसी । एतस्मिन्-इस । अग्नौ-अग्नि में । देवा: देवता लोग । वृष्टिम् वृष्टिरूप पाहुतियों को । जुह्वति देते हैं। तस्थाः उस । आहुत्यै-पाहुति से। अन्नम् अन्न । संभवति- उत्पन्न होता है। भावार्थ। हे गौतम ! यह भूलोक तृतीय अग्निकुण्ड है, इसकी समिधा पृथिवी है, धूम अग्नि है, ज्वाला रात्रि है, अंगार चन्द्रमा है. चिनगारियां नक्षत्र हैं, जब इस अग्नि में देवता लोग वृष्टिरूपी आहुति को देते हैं, तब उस आहुति से अन्न उत्पन्न होता है ।। ११ ॥ . . मन्त्रः १२ पुरुषो वा अग्निर्गौतम तस्य व्याचमेव समित्मायो धूमो वागर्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गास्तस्मिन्नेत- स्मिन्नग्नौ देवा अन्नं जुद्धति तस्या आहुत्यै रेतः संभवति ।