पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७१७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ६ब्राह्मण २ . ७०३. 3 पदच्छेदः । पुरुषः, वा, अग्निः, गौतम, तस्य, व्यात्तम् , एव, समित् , प्राणः, धूमः, वाक्, अर्चिः, चक्षुः, अङ्गाराः, श्रोत्रम् , . विस्फुलिङ्गाः, तस्मिन् , एतस्मिन् , अग्नौ, देवाः, अन्नम् , जुहृति, तस्याः, आहुत्यै, रेतः, संभवति ।। अन्वय-पदार्थ । गौतम-हे गौतम !। पुरुषः पुरुष । वाम्ही । अग्निः= चतुर्थ अनिकुण्ड है । तस्य-उसका । समित्-इन्धन । व्यात्तम् मुख । एव-ही है । धूमः धूम।प्राणः उसका प्राण है। अर्चि: ज्याला । वाक्-उसकी वाणी है । अङ्गाराः अङ्गार । चक्षुः उस के नेत्र हैं । विस्फुलिङ्गाःचिनगारियां । श्रोत्रम्-उसके कान हैं । तस्मिन्-उसी । एतस्मिन्-इस । अग्नौ-अग्नि में । देवा:-देवतागण । अन्नम्-अन्नरूपी पाहुति । जुह्वति देते हैं । तस्याः उस । पाहुत्यै-पाहुति से । रेतःवीर्य । संभवति उत्पन्न होता है। भावार्थ । हे गौतम ! पुरुष ही चतुर्थ अग्निकुण्ड है, उसका इन्धन मुख है, धूम उसका प्राण है, ज्वाला उसकी वाणी है, अंगार उसके नेत्र हैं, चिनगारियां उसके कान हैं, ऐसी इस अग्नि में देवता अन्नरूपा आहुति को देते हैं, उस आहुति से वीर्य उत्पन्न होता है ।। १२ ।। मन्त्रः १३ योपा वा अग्निगौतम तस्या उपस्थ एव समिल्लो- मानि धुमो योनिरचिर्यदन्तः करोति तेऽङ्गारा अभि- . नन्दा विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति