पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७२१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ६ब्राह्मण २ ७०७ . पदच्छेदः। ते, ये, एवम् , एतत् , विदुः, ये, च, अमी, अरण्ये, श्रद्धाम् , सत्यम् , उपासते, ते, अर्चिः, अभि, संभवन्ति, अर्चिषः, अहः, अहः, आपूर्यमाणपक्षम् , आपूर्यमाणपक्षात् , याम् , षट् , मासान् , उदङ्, आदित्यः, एति, मासेभ्यः, देवलोकम्, देव- लोकात् , श्रादित्यम् , आदित्यात्, वैद्युतम् , तान् , वैद्युतान् , पुरुषः, मानसः, एत्य, ब्रह्मलोकान् , गमयति,ते, तेषु, ब्रह्मलोकेषु, पराः, परावतः, वसन्ति, तेषाम् , न, पुनः, आवृत्तिः । अन्वय-पदार्थ । ये जो विद्वान् । एवम् इस प्रकार । एतत्-इस पञ्चाग्नि विद्या को । विदुः मानते हैं। चौर । श्रमी-वे। ये-जी। अरण्ये-वन में । श्रद्धाम्-श्रद्धा सहित । सत्यम्-सत्यब्रह्म की। उपासते-उपासना करते हैं। ते ये दोनों । अचिःअर्चिअभि- मानी देवता को। अभिसंभवन्ति-प्राप्त होते हैं। + च-फिर । अर्चिपा-अर्चिअभिमानी देवता से । अहः दिन अभिमानी देवता को ।+ एति-प्राप्त होते हैं । अह्नः दिन अभिमानी देवता से। आपूर्यमाणपक्षम् शुक्लपक्षाभिमानी देवता को । + पति- प्राप्त होते हैं। आपूर्यमाणपक्षात् शुक्लपक्षाभिमानी देवता से । +तान् +मासान्-ठन छह महीनाभिमानी देवता को।+एति- प्राप्त होते हैं। यान्-जिनमें । षट्-छह । मासान् महीना तक । श्रादित्या सूर्य । उद-उत्तरायण । पति रहता है। माले- भ्यःउस छह महीनाभिमानी देवता से । देवलोकम् देवलोक को। + पति-प्राप्त होते हैं। देवलोकात्-देवलोक से । आ- दित्यम्-सूर्यलोक को । + एति प्राप्त होते हैं। आदित्यात्- 'सूर्यलोक से । वैधुतम् विद्युत् अभिमाना देवता को। + एति-