पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७२७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ६ ब्राह्मण ३ भोगने के लिये अनुरागी होकर उत्पन्न होते हैं, और फिर पहिले की तरह कार्य करते हैं, इस प्रकार वे पुरुष बार वार योनियों में प्राप्त हुआ करते हैं, और जो पुरुष दक्षिणायन और उत्तरायण मार्ग को नहीं जानते हैं यानी उनकी उपासना नहीं करते हैं, वे कीड़े व पतिङ्गों की योनि को प्राप्त होते हैं ॥ १६ ॥ इति द्वितीयं ब्राह्मणम् ॥ २॥ . . अथ तृतीयं ब्राह्मणम् । मन्त्रः १. स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमा- णपक्षस्य पुण्याहे द्वादशाहमुपसद्वती भूत्वौदुम्बरे कसे चमसे वा सर्वोप, फलानीति संभृत्य परिसमुह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्याऽऽताऽऽज्य सस्कृत्य पुछसा नक्षत्रेण मन्थछ संनीय जुहोति यावन्तो देवास्त्वयि जातवेदस्तियश्चो नन्ति पुरुपस्य कामान् । तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः, सर्वेः कामैस्तर्पयन्तु स्वाहा । या तिरश्ची निपद्यतेऽहं विधरणी इति तां त्वा घृतस्य धारया यजे सछ राधनी- महछस्वाहा ॥ पदच्छेदः। • सः, यः, कामयेत, महत्, प्राप्नुयाम् , इति, उदगयने,