पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७३६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

. . , ७२२ वृहदारण्यकोपनिषद् स० मस्युद्गीयमानमसि श्रावितमसि प्रत्याश्रावितमस्याई संदीप्तमसि विसुरसि प्रभुरस्यन्नमसि ज्योतिरमि निधनमसि संवर्गोऽसीति ।। पदच्छेदः। अथ, एनम् , अभिमृशति, भ्रमद् , असि. उबलन , पसि, पूर्णम् , असि, प्रस्तब्धम् , असि, एकमभन् , अनि, हिंकृतन् , असि, हिंक्रियमाणम् , असि, उद्गीथम् . अनि, उदीयमानम् , असि, श्रावितम् , असि, प्रत्याश्रावितम् , असि, बाई, संदीप्तम्, असि, विभुः, असि, प्रभुः, असि, अन्नम् , असि, ज्योतिः, असि, निधनम् , असि, संवर्गः, असि, इति । अन्वय-पदार्थ। अथ-इसके उपरान्त । एनम् इस मन्म को । श्रभिनृशति- स्पर्श करे। + चौर । + श्राह-कहे ।+ मन्य मन्ध ! | भ्रम-गगत् को भ्रमानेवाला । अनिम्न की । ज्वलन मन्थ ! ब्रह्माण्ड का प्रकाश करनेवाला । + त्वम् यसिन ही है । पूर्णम्-हे मन्थ ! इस ब्रह्माण्ड का व्यापक +त्यम् असि तू ही है। प्रस्तब्धम् हे मन्थ ! श्राकाश की तरह निष्कम् । + त्वम् असिस्तू ही है। एकसमम्-इस जगतरूपी समा का सभापति । + त्वम् असि-तू ही है । हिंस्तम्-हे मन्य ! यज्ञ में हिंकार । + त्वम् असि-तू ही है । हिंक्रियमाणम्-हे मन्य ! हिंकार का विषय भी। + त्वम् असि-तू ही है। + मन्य है मन्थ !। उद्गीथम् ॐकार । + त्वम् असि-तू ही है । उदीयमा- नम्-हे मन्थ ! ॐकार का विषय भी । + त्वम् असि तू ही है। श्रावितम् हे मन्थ ! प्रावित यानी यज्ञ चिपे प्रशंसा किया गया। + त्वम् असि-तू ही है। प्रत्याश्रावितम्-हे मन्य ! जस की