पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७४४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

७३० बृहदारण्यकोपनिषद् स० .. . मन्त्रः८ . एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्गचा- यान्तेवासिन उक्त्वोवाचापि य एन शुष्के स्थाणी निपिञ्चज्जायेरञ्शाखाः प्ररोहेयुः पलाशानीति ॥ पदच्छेदः। एतम् , उ, ह, एव, वाजसनेयः, याज्ञवल्क्यः, मधुकाय, पैङ्गयाय, अन्तेवासिने, उक्त्वा, उवाच, अपि, यः, एनम् , शुष्के, स्थाणौ, निपिञ्चत् , जायेरन् , शाखाः, प्ररोहेयुः, पलाशानि, इति ॥ अन्वय-पदार्थ । ह उ-इसके बाद । वाजसनेयःवाजसनेया । याज्ञवल्क्यः% याज्ञवल्क्य ने । एतम् एव-इस होमविधि को। अन्तेवासिने अपने शिष्य । पैङ्गन्याय=पिङ्ग के पुत्र । मधुकाय उक्त्वा मधुक को उपदेश करके । उवाच-कहा कि । यःजो कोई । एनम्- इस मन्थ को । शुष्के-सूखे । स्थाणी-वृक्ष पर । अपि-भी। निषिञ्चत् डाल देवे तो । शाखा उसमें से ढालियां। जाये- रन्-निकल पावें । च-और । पलाशानि-पत्ते । प्ररोहेयुः इति लग जाय । भावार्थ। हे सौम्य ! वाजसनेयी याज्ञवल्क्य ने इस होमविधि को. अपने शिष्य पिङ्ग के पुत्र मधुक के प्रति उपदेश देकर कहा कि जो इस मन्थ को सूखे वृक्ष पर डाल देवे तो उस में से डालियां निकल आवें और पत्ते लग जाय ॥ ८ ॥