पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७४८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

७३४ बृहदारण्यकोपनिषद् स० मन्त्रः १२ एतमु हैव सत्यकामो जाचालोऽन्तेवासिभ्य उक्त्वो- वाचापि य एन शुल्क स्थाणी निपिञ्चेन्जायरञ्छाखाः प्ररोहेयुः पलाशानीति तमेतं नापुत्राय वाऽनन्तेवासिने वा वयात् ।। पदच्छेदः। एतम् , उ, ह, एव, सत्यकामः, अवाल:, अन्तेवासिन्यः, उक्त्वा, उवाच, अपि, यः, एनम् , शुष्क, स्थाणी, निषि- ञ्चत् , जायेरन् , शाखाः, प्ररोहयुः, पलाशानि, इनि, तम., एतम्, न, अपुत्राय, वा, अनन्तेवासिने, वा, यात ॥ अन्वय-पदार्थ । ह उ-फिर । जावाल:जवल का पुत्र । सत्यकामा-मस्य- काम । एतम् एव इसी होमविधि फो। अन्तवासिभ्यः अपने शिष्यों से । उक्त्वा कह कर । उयाचकाना भया कि । या जो कोई । एनम् इस मन्ध को । शुष्क सूगे। स्थानी वृक्ष पर । अपि भी । निपिञ्चत् दाल दे तो । शाखा: उसमें से डालियां । जायरन्-निकल भावें । + चोर । पलाशानि% पत्तियां । प्ररोहेयुः इति लग जाग । चा=परन्तु । तम्-उस । एतम्-इस मंन्ध को अपुत्राय:सपुत्र । वा और । अनन्तेवासिनेअशिप्य के प्रति । न-न । यात्-उपदेश . 1 भावार्थ । इसी प्रकार हे सौम्य ! जबल का पुत्र सत्यकाम इसी होमविधि को अपने शिष्यों के प्रति उपदेश करके उनसे