पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७४९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ६ ब्राह्मण ३ ७३५ कहता भया कि जो कोई इस मन्थ को सूखे वृक्ष पर डल देवे तो उसमें से डालियां निकल आवे और पत्तियां लग जायें परन्तु इस मन्य यानी इस होमविधि का उपदेश अपुत्र और अशिष्य को न दे। ॥ १२ ॥ मन्त्र: १३ चतुरौदुम्बरो भवत्यौदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्या उपमन्थन्यौ दश ग्राम्याणि धान्यानि भवन्ति ब्रीहियवास्तिलमाषा अणुप्रियङ्गवो गोधमाश्च मसूराश्च खल्वाश्च खलकुलाश्च तान्पिष्टा- न्दधनि मधुनि घृत उपसिञ्चत्याज्यस्य जुहोति ।। इति तृतीयं ब्राह्मणम् ॥ ३ ॥ पदच्छेदः। चतुरौदुम्बरः, भवति, औदुम्बरः, सुवः, ' औदुम्बरः, चमसः, औदुम्बरः, इध्मः, औदुम्बी, उपमन्थन्यौ, दश, ग्राम्याणि, धान्यानि, भवन्ति, व्रीहियवाः, तिलमाषाः, अणु- प्रियङ्गवः, गोधूमाः, च, मसूराः, च, खल्वाः, च, खलकुलाः, च, तान्, पिष्टान्, दधनि, मधुनि, घृते, उपसिञ्चति, आज्यस्य, जुहोति ॥ "अन्धय-पदार्थ। चतुरोदुम्बरः भवति-गूलर के चार प्रकार के पात्र होते है । औदुम्वरम् गूलर का । नुवा=नुवा । औदुम्बरः चमस: गूलर का प्याला । औदुम्बर: गूलर की। इध्मा . ,