पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७५६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

, . ७४२ बृहदारण्यकोपनिपद् स० अ.इ, एतत् , ह, स्म, वे, तत् , विद्वान् , नाकः, मौद्गल्यः, आह, एतत् , ह, स्म, वै, तत्, विद्वान् , कुमारहारितः, आह, बहवः, मर्याः, ब्राह्मणायना:, निरिन्द्रियाः, विसुकृतः, अस्मात् , लोकात् , प्रयन्ति, ये, इदम् , अविद्वांसः, अधो- पहासम्, चरन्ति. इति, बहु, वा, इदम् , सुप्तस्य, वा, जामतः, वा, रेतः, स्कन्दति ॥ .. . . 1 अन्वय-पदार्थ । श्रारुणि अरुण का पुत्र । विद्वान्-बिहार । उहालकः% उहालक ने । तत्-तिस । एतत् इस मैथुनकम को ।+ इति= ऐसा । श्राह स्म-कहा है । + च-पौर । तत्-तिमी ! पतत् इस मैथुनकर्म को । मौद्गल्यः मुगल का पुत्र । विद्वान् विद्वान् । नाका=नाक ने । ह वैस्पE I + इति-ऐसा । श्राह स्म-कहा। +च-ौर । तत्-तिसी । एतत्-इस मैथुनकम को । विद्वान् = विद्वान् । कुमारहारितः कुमारहारित ने। ह वै स्पष्ट । इति = ऐसा । श्राह स्म-कहा है कि । + ते-चे। वहवामहुन से । मर्याः-मरणधर्मी। निरिन्द्रियाः इन्द्रियों के विपयों में प्राम हुये । विसुकृता-गुण्यरदित । ब्राह्मणायनाः जातिमान के ब्राह्मण । अस्मात् लोकात्-इम लोक से यानी शरीर से । प्रयन्ति-दूसरी योनि को प्राप्त होते हैं। ये-गो । इदम्-इस उक्त मैथुन को । अविद्वांसः न जानते हुए । अधोपहासम् चरन्ति इति-विधिरहित मैथुन को करने है । + चोर । यदि-नगर। सुप्तस्य-सोये हुये पुरुप का । वा-अधवा । जाग्रतः आगते हुए पुरुष का। बहुबहुत । वा-या।+अल्पम्- कम । इदम् यह । रेतःबीयं । स्कन्दति-गिर जाय तो। + सा=वह ! + प्रायश्चित्तम्-प्रायश्चित्त । + कुर्यात् करे ।