पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७६३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ६ब्राह्मण ४ ७४९ अन्वय-पदार्थ । चेत् अगर । सा=बह नो । अस्मै-पुरुप के लिये । + कामम्= अभीष्ट को । दद्यात्-ईने यानी राजी होवे तो।+ सःवह । + घूयात्-कहे कि । यशसा-यश के हेतु । इन्द्रियेण-अपनी इन्द्रिय करके । तेरे लिये । यशः यश को। आदधामि देता ह। इति-ऐसा कह कर । + तो वे दोनों । एव-अवश्य । यशस्विनी-यशवाले । भवतः-होयें यानी समागम करें । भावार्थ। हे सौम्य ! अगर वह स्त्री सन्तानार्थ अपने को समर्पण करे तो पुरुष को चाहिये कि वह इसकी प्रशंसा इस प्रकार करे । हे सुन्दरि ! मैं यश के हेतु अपनी इन्द्रिय करके तेरे यश को देता हूं, इस प्रकार वे दोनों दम्पती लोक में यश को प्राप्त होते हैं ।। - ॥ मन्त्रः स यामिच्छेकामयेत मेति तस्यामर्थ निष्ठाय मुखेन मुखछ संधायोपस्थमस्या अभिमृश्य जपेदनादङ्गात्संभवसि हृदयादधिजायसे स त्वमङ्गकपायोऽसि दिग्धविद्धमिव मादयेमागमू मयाति ॥ पदच्छेदः। सः, याम् , इच्छेत् , कामयेत , मा, इति, तस्याम् , अर्थम् , निष्ठाय, मुखेन, मुखम्, संधाय, उपस्थम् , अस्याः, अभिमृश्य, जपेत् , अङ्गात् , अङ्गात् , संभवसि, हृदयात् , अधिनायसे, सः, त्वम् , अङ्गकपायः, असि, दिग्धविद्धम्, इव, मादय, इमाम्, अमूम्, मयि, इति ॥