पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७९०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

७७६ बृहदारण्यकोपनिपद् स० . मन्त्रः २६ अथास्य नाम करोति वेदोऽसीति तदस्य तद्गुद्य- मेव नाम भवति ।। पदच्छेदः। अथ, अस्य, नाम, करोति, वेदः, असि, इति, तत्, अस्य, तद्, गुह्यम् , एव, नाम, भवति । अन्वय-पदार्थ । अथ इसके पीछे । + पिता-पिता । अस्य इस बालक का । नाम-नामकरण । करोति=करे । त्वम्-तू । वेदः वेद स्वरूप यानी ब्रह्मरूप । असि इति है ऐसा कहे। + चोर । + यत्-जो । तत्वह नाम है । तत्-वह । अस्य-इस यालक का । गुह्यम्-गुप्त । नाम-नाम । रव-निश्चय करके । भवति- होता है। भावार्थ । हे सौम्य ! इसके पीछे पिता अपने लड़के का नामकरण फरे और ऐसा कहे कि तू वेदस्वरूप यानी ब्रह्मस्वरूप है और जो यह वेद नाम उसका रक्खा गया है वह उस बालक का गुप्त नाम होता है ॥ २६ ॥ मन्त्र: २७ अथैनं मात्र प्रदाय स्तनं प्रयच्छति यस्ते स्तनः सशयो यो मयोभूयॊ रत्नधा वसुविद्यः सुदत्रः । येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करिति ।