पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७९२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

७७८ बृहदारण्यकोपनिषद् स० कर्मफल का ज्ञाता है और कल्याण फल का देनेवाला है जिस करके तू सम्पूर्ण प्राणियों को पुष्ट करती है उस अपने स्तन को मेरी भार्या के स्तन में बालक के पीने के लिये प्रविष्ट कर ॥ २७ ॥ मन्त्र: २८ अथास्य मातरमभिमन्त्रयते । इलासि मैत्रावरुणी वीरे । वीरमजीजनत् । सा त्वं चीरवती भव याऽस्मा- न्वीस्वतोऽकरदिति । तं वा एतमाहुरतिपिता बातभूरति- पितामहो बताभूः परमां वत काष्ठां मापच्छ्रिया यशसा ब्रह्मवर्चसेन य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ।। इति चतुर्थ ब्राह्मणम् ॥ ४ ॥ इति श्रीबृहदारण्यकोपनिषदि पष्ठोऽध्यायः॥ ६॥ पदच्छेदः। अथ, अस्य, मातरम् , अभिन्त्रयते, इला, असि, मैत्रा- वरुणी, वीरे, वीरम् , अजीजनत् , सा, त्वम्, वीरवती, भव, या, अस्मान् , वीरवतः, अकरत्, इति, तम्, वा, एतम्, आहुः, अतिपिता, बत, अभूः, अतिपितामहः, वत, अभूः, परमाम् , बत, काष्ठाम् , प्रापत् , श्रिया, यशसा, ब्रह्मवर्चसेन, यः, एवंविदः, ब्राह्मणस्य, पुत्रः, जायते, इति । अन्वय-पदार्थ । अथ इसके उपरान्त । अस्य-उस बालक की । मातरम् माता को । अभिमन्त्रयते-अभिमन्त्रण करे यानी. उसकी प्रशंसा . , -