पृष्ठ:भारतेंदु समग्र.pdf/९४०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

मानस्तच्चापि चित्तवडिशं शनकैर्वियुक्ते ।।" एकादश में भी "शृण्वन सुभद्राणिरथांगपाणेजन्मानि कर्माणि च यानि लोके । गीतानि नामानि तदर्थकानि गायन्विलज्जो विचरेदसंगः ।। एवंव्रतःस्वप्रियनामकी. जातानुरागो द्रुतचित्त उच्चैः । हसत्यथो रोदिति रौति गायत्युन्मादवननुत्यति लोकयायः" ।। तृतीय में "देहञ्च तत्वपरमः स्थितमुत्थितं वा सितो विपश्यति यतो ध्यगमत्स्वरूपं । दैवादुपेतमथ दैववशादुपेत वासो यथा परिकृतं मदिरामदान्धः ।।' इत्यादि और सब भक्तों का आचरण ऐसा ही सुनने में आया है, यथा श्री गोपीजन का "विचिक्युरुन्मत्तकवदनादनं" "रुरुदुः सुस्वरं राजन्" "कृष्णो हं पश्य त गति" "ललितामिति तन्मनाः" "विक्षिप्तमनसो नृप" इत्यादि और श्री महादेव जी की जड़ोन्मत्तपिशाचचर्या लोक में प्रसिद्ध ही है "स्मशानेष्वाक्रीड़ा स्मरहर पिशाचा: सहचराः । चिताभस्मालेपः स्त्रगपि नृकिरोटीपरिकरः अमंगल्यं शील भवतु तव नामैवमखिलं । तथापि स्मृर्तृणां वरद परमं मंगलमसि ।।" श्मशानचकानिलधूलिधूम्रो विकीर्णविद्योत- जटाकलापः । भस्मावगुण्ठामलरुक्मदेहो देवस्त्रिभिः पश्यति देवरस्ते ।। नयस्यलोके स्वजनः परोवा नात्यादृतो नोतकश्चिद्विगहयः । वयं व्रतैर्यच्चारणापविद्धामाशास्महे जांबत भुक्तभोगां ।। यस्यानवद्याचरितं मनीषिणो गृणन्त्यविद्यापटलं विभत्सवः । निरस्तसाम्यातिशयोपि यत्स्वयं पिशाच चर्यामचरद्गतिस्सतां ।। हसन्ति यस्याच्चरितहिदुर्भगास्स्वात्मनरतस्याविदुषस्समाहितं । यैर्वस्त्रमाल्याभरणानुलेपनैः श्वभोजनं स्वात्मतयोपला- लितं ।। ब्रहमादयो यत्कृतसेतुपाला यत्कारणं विश्वमिदं च माया । आज्ञाकरी तस्य पिशाचचऱ्या अहोविभूम्नश्चरितं विडम्बनम्" ।। अहा जब भगवान् शिवजी ने जोकि इस मार्ग के परम गुरु और परम रहस्यवेत्ता "ईशानः सर्वविद्यानामीश्वरः सर्वदेहिनां । ब्रह्माधिपतिर्ब्रहमणोधिपतिः" "अहं कलाना ऋषभो" "विद्याकामस्तु गिरिश" "यो देवाना प्रथम पुरस्ताविश्वाधिपो रुद्रोमहर्षिः" "हिरण्यगर्भ पश्यत जायमानं सनो देवः शुभया स्मृता संयुनक्तु" "कस्तञ्चराचरगुरुन्निर शान्तविग्रह । आत्माराम कथं द्वेष्टि जगतो दैवतं महत् ।।" "त्र्यम्बकं यजामहे सुगंधिं पुष्टिवर्तनं । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षाय मा भृतात् ।। "तस्मिन्महायोगमये मुमुक्षुशरणं सुराः । ददृशुः शिवमासीनं त्यक्तामर्षमिवांतक" ।। "विद्यातपोयोगपथमास्थितं जगदीश्वरं । चरंतं विश्वसुहृदं वात्सल्याल्लोकमंगल ।। उपविष्टं दर्भमय्यां वृस्यां ब्रह्म सनातनं । नारदाय प्रवोचंतं पृच्छते शृण्वतां सतां ।। कृत्वोरौ दक्षिणे सव्ये पादपद्मञ्च जानुनी । बाहुप्रकोष्ठे sक्ष माला मासीनं योगमुद्रया ।। तं ब्रह्मनिर्वाण- समाधिमास्थितं व्युपाश्रित गिरिश योगकक्षा । सलोकपाला मुनयो मनूनामाचं मनुं प्रांजलयः प्रणेमुः ।।इत्यादि श्रुतिपुराणादि वाक्यों से प्रतिपाद्य श्रीमहादेव जी ने यह मत्तचर्या अवलम्बन किया तब और भक्तों का क्या पूछना है । ऐसे ही ऋषभदेव जी की भी चर्या है यथा "जडान्धमूकबधिरपिशाचोन्मादकवदवधूतवेषो ऽभिभाष्यमाणो ऽपि जनानां गृहीतमौनव्रतस्तूष्णींबभूव ।। तथा जड़भरत जी की भी चर्चा है "तयेत्थमविरतपुरुषपरिचर्यया भगवते प्रवर्द्धमानानुरागभरद्रुतहृदयशैथिल्यः प्रहर्षवेगेनात्मन्यवधीयमानरोमपुलककुलक औत्कण्ठ्यप्रवृत्तप्रणयवाष्प- निरुदावलोकनयन एवंनिजरमणारुणचरण रविंदानुध्यानपरिचिभक्तियोगेन परिप्लुतः परमाल्हादगम्भीरहृदय- हनदावगढधिषणस्तामपि क्रियमाणां भगवत्सपयाँ न सस्मार ।।" उद्भव जी ने भी ऐसाही किया है "मुक्तकण्ठो सरोद ह" । श्रुतदेवजी ने भी ऐसाही किया "धुन्वन्वासो ननर्त ह" । राजा चित्रकेतु की भी यही दशा है "स उत्तमश्लोकपदाब्जविष्टर प्रेमाश्रुवर्षेरुपमेहयन्मुहुः ।। प्रेमोपरुद्धाखिलवर्णनिर्गमो नैवाशकत्तं प्रसमीक्षितु चिरम् । (श्रीमद्भागवत) ध्रुवजी का भी ऐसाही चरित्र है । यत्तद्विष्णुपदमाहुः यत्र ह बाव वीरव्रत औत्तानपादिः परमभागवतो अस्मत्कुलदेवताचरणारविदोदकमिति यामनुसवनमुत्कृष्यमाणभगवद्भक्तियोगेन दृढ़ क्लिद्यमाना- तहृदय औत्कण्ठ्यविवशामीलितलोचनयुगलकुइमलविगलितामलवाष्पकलयाभिव्यज्यमानरोमपुलको धुनापि परमादरेण शिरसा विभर्ति, इत्यादि । श्रीअक्रूर की भी ऐसी दशा हुई "तदर्शनाहवादविवृदसंभ्रमप्रेम्णोद्मरोमात्रु कलाकुलेक्षणः । रथादवस्कंद्य स तेष्वचेष्टत प्रभोरमून्यंघ्रिरजांस्यहो इति ।।" इत्यादि कहाँ तक कहें सब भक्तों के ऐसे ही चरित्र हैं क्योंकि प्रेम भी एक मदिरा है, जो पीएगा आप ही नाचेगा, रोएगा, हँसेगा, बकेगा। श्रीमहाप्रभु जी का भी 'तत्कथाक्षिप्तचित्तस्तत् विस्मृतान्यो ब्रजप्रियः' नाम है ।। भारतेन्दु समग्न ८९६