पृष्ठ:मुण्डकोपनिषद्.djvu/१२५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

खण्ड २] शाङ्करभाष्यार्थ भवति । तस्माद्ब्रह्मविद्वान्ब्रॉंग आत्मा ही हो जाता है। अतः ब्रह्मको भवति । जाननेवाला ब्रह्म ही हो जाता है। किं च नास्य विदुषोऽब्रह्म तथा इस विद्वान्के कुलमें कोई वित्कुले भवति । किं च तरति अब्रह्मवित् नही होता और यह शोकमनेकेष्टवैकल्यनिमित्तं मानस • शोकको तर जाता है अर्थात् अनेकों इष्ट वस्तुओंके वियोगजनित सन्तापं जीवन्नेवातिक्रान्तो सन्तापको जीवित रहते हुए ही भवति । तरति पाप्मानं धर्मा- पार कर लेता है तथा धर्माधर्मसंज्ञक धर्माख्यम् । गुहाग्रन्थिभ्यो हृदया- पापसे भी परे हो जाता है । फिर विद्याग्रन्थिभ्यो विमुक्तः सन्नमृतो हृदयप्रन्थियोंसे विमुक्त हो अमृत हो जाता है, जैसा कि 'भिद्यते हृदय- भवतीत्युक्तमेव भिद्यतं हृदय- ' ग्रन्थिः' इत्यादि मन्त्रोंमें कहा ग्रन्थिरित्यादि ॥९॥ । ही है ।। ९॥ . विद्याप्रदानकी विधि अथेदानी ब्रह्मविद्यासम्प्रदान तदनन्तर अब ब्रह्मविद्याप्रदान- की विधिका प्रदर्शन करते हुए विध्युपप्रदर्शनेनोपसंहारः क्रियते। [ इस ग्रन्थका ] उपसंहार किया 1 जाता है- तदेतदृचाभ्युक्तम्- क्रियावन्तःश्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षि श्रद्धयन्तः । तेषामेवैषां ब्रह्मविद्यां वदेत शिरोवतं विधिवद्यैस्तु चीर्णम् ॥ १० ॥