पृष्ठ:रघुवंश (अनुवाद).djvu/६७

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।

दिलीप की परीक्षा

सिंह:—
एकातपश्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च।
अल्पस्य हेतोर्बहु हातुमिच्छत् विचारमूढ़ः प्रतिभासि मे त्वम्॥

दिलीप:—
क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः।
राज्येन किं तद्विपरीतवृत्तेः प्राणौरुपक्रोशमलीममसैर्वा॥

इंडियन प्रेस, प्रयाग।