पृष्ठ:रामचंद्रिका सटीक.djvu/२८८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२८८ रामचन्द्रिका सटीक । चलती है यह जानि कहे जानौ । अथ कलाः चूड़ामणिः " दक्षिणोवार्त- कश्चित्रो भुवचिंत्रतरस्तथा । अथ चित्रतरश्चेति परमार्गाः शास्त्रसंमताः ।। धुपादिककलायौ च मार्गे दक्षिणसंज्ञके । ध्रुवका सर्पिणी चैव पनाका पतिता- स्तथा।। चतस्रो वार्तिके ज्ञेयाश्चित्रेथ पुनरुच्यते । ध्रुवका पतिता चेति योजनीया विशेषतः।। ध्रुवे कलैका विज्ञेया शादेवेन कीर्तिता । अथ चित्रतरे मार्गे कला च द्रुतसंमिता ॥ मार्गे चित्रतमे ज्ञेया कला करजसंज्ञिता ॥ अथ जातयः॥ चतुरस्रस्तथा तिस्त्रः खण्डो मिश्रस्तथैव च । संकीर्णा पंच विज्ञेया जातयः क्रमशो बुधैः ॥ चतुर्वणस्त्रिभिवणैः पञ्चवर्णैस्तथैव च । सप्तवर्णैश्च नवभिर्जा- तयः क्रमशोदिता|अथ मूर्च्छनालक्षणम् ।। क्रमात्स्वराणां सप्तानामारोहश्चा- वरोहणम् । मूर्च्छनेत्युच्यते ग्राम त्रयैताः सप्त सप्त च ।। अथ भागलक्षणम् ॥. धातुप्रबन्धावयवः सचोद्ग्राहादिभेदतः। चतुर्धा कथितो भागस्त्वदानूग्राह- संज्ञकः ।। आदाबुद्ग्राह्यते गीतं येनाद्ग्राहस्ततो भवेत् । मेलापको द्वितीय- स्तु ग्राहकध्रुवमेलनात् ।। ध्रुवत्वाद्धृवसंज्ञस्तु तृतीयो भाग उच्यते । आभो- गस्त्वन्तिमो भागो गीतपूर्णत्वसूचकः ॥ अर्थ गमकलक्षणम् ॥ स्वरस्यकं यो। गमकः श्रोतचित्तसुखावहः । भेदाः पञ्चदशैवास्य कथितास्तिरियादयः" ।। बहुवर्ण विविध आलापकालि । मुखचालि चारु अरु शब्द चालि॥ बहु उडुप तिर्यगपति पति अड़ाल । अरु लाग धाउ रापरंगाल ६ उलथा टेंकी पालम सदिंड । पदपलटि हुरुमयी निरौँक चिंड ॥ असु तिनकि भ्रमनि देखि मती धीर । भ्रमि सीखत हैं बहुधा समीर ७ मोटनक छंद । नाचें रसवेष अशेष तबै । बरसैं सुरसैं बहुभांति सबै ॥ नवहूं रस- मिश्रित भाव रचैं। कौनों नहिं हस्तकभेद बचें ८ दोहा॥ पाइँ पखाउज तालसों प्रतिधुनि सुनियत गीत ॥ मानहुँ चित्रविचित्र मति पढ़त सकल संगीत ६ अमल कमलकर अंगुली सकल गुणनिकी मूरि॥ लागत मूठ मृदंगमुख शब्द रहत भरि पूरि १०॥ प्रथम गान को विषय निरूपण करि अब द्वै छंदमों नृत्यको विषय निरू-