पृष्ठ:रेवातट (पृथ्वीराज-रासो).pdf/१५०

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
( १४० )

पढ़ सकता । इसमें कन्याहरण, संग्राम, विप्रलम्भ यदि होते हैं" और प्राकृत-अपभ्रंश की कथाओं को सम्भवतः लक्ष्य करके महाकथा या कथा के लक्षण बताने वाले नवीं शताब्दी के रुद्रट ने-– 'कथा के प्रारम्भ में देवता और गुरु को नमस्कार, अपना तथा अपने कुल का परिचय देकर कथा का उद्देश्य कथन, प्रारम्भिक कथान्तर द्वारा प्रधान कहानी का आभास और सम्पूर्ण शृंगार का सम्यक-विन्यास करते हुए कन्या लाभ का अभीष्ट बतलाया है। बारहवीं शती के श्राचार्य हेमचन्द्र ने महाकाव्य के लक्षण गिना कर वारा भट्ट के 'हर्षचरित' सहरा केवल संस्कृत गद्य में


१- पादः पदसन्तानो गद्यमाख्यायिका कथा ।

इति तस्य प्रभेदौ द्वौ तयोराख्यायिका किल ॥ २३

नायकेनैव वाच्यान्या नायकेनेतरेण वा ।

स्वगुणाविष्क्रियादोषो नाव भूतार्थशंसिनः ॥ २४

अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात् ।

अन्य वक्ता स्वयं वेति कीहग्वा भेदकारणम् ॥ २५

वक्त्रं चापवक्त्रं च सोच्छ् वासत्वं च भेदकम् ।

चिह्नाभाख्यायिकायाश्चेत् प्रसङ्गेन कथास्वपि ॥ २६

श्रार्यादिवत् प्रवेशः किं न वक्त्रा परवकत्रयोः ।

भेदश्च दृष्टो लम्भादिरुच्छ वासो वास्तु किं ततः ॥ २७

तत् कथाख्यायिकेत्येका जाति: संज्ञायाङ्किता ।

त्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः ॥ २८

कन्याहरणसंग्रामविप्रलम्भोदयादयः ।

सर्गबन्धसमा एव नैते वैशेषिका गुणाः ॥१, २९, काव्यादर्श;

२--श्लोकैर्महाकथायामिष्टान् देवान् गुरून्नमस्कृत्यं ।

संक्षेपण निजं कुलमभिदध्यात्स्वं च कर्तृ तथा ॥ २०

सानुप्रासेन ततो लघ्वारेण गद्येन ।

रचयेत् कथाशरीरं पुरेव पुरवर्णकप्रभृतीन् ॥ २१

आदौ कथान्तरं वा तस्यां न्यस्येत् प्रपञ्चितं सम्यक् ।

लघु तावत् संधानं प्रक्रान्तकथावताराय ॥ २२

कन्यालाभफलां वा सम्यग् विन्यस्य सकलशृंगारम् ।

इति संस्कृतेन कुर्यात् कथाभगद्येन चान्येन ॥ १६, २३, काव्यालङ्कार;