पृष्ठ:वयं रक्षामः.djvu/१५२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

46. गुह्याद् गुह्यतमम् रुद्र उवाच - "किमिदं जले विमले ह्यात्मनि पश्यसि ? " “यथैवेह भगवः साध्वलङ्कृतस्सुवसनः परिष्कृतश्च एवमेव । " “ एष आत्मेत्येतदमृतम् ? ” " एष आत्मेत्येतदमृतम् ? " “ आत्मैवेह महीय आत्मा परिचर्य आत्मानमेवेह मह्यन्नात्मानं परिचरन्नुभौ लोकाव - वाप्नोति । ” “ उभौ लोकाववाप्नोतीदञ्चामुञ्चति । " " तस्मादप्योहाददानमश्रद्दधानमयजमानं शरीरं वसनेनालङ्कारेणेति संस्कुर्वाणा ह्यमं लोकं जेष्याम इति । " । " असत्यमप्रतिष्ठमनीश्वरमिदं जगत्। " “ ईश्वरोऽहम् । ” “ एतद् गुह्याद् गुह्यतमम्। " " का च परापरा वेति भगवन् ! " " द्वेविद्ये, पराचैवापरा च । तत्रापरा वेदोऽयं, परा यया तदक्षरमधिगम्यते। " “किमक्षरं भगवन् । ” “ जीवनम् । विरामो मृत्युस्तावदुद्गमो जन्म । " “किमु यज्ञरूपं भगवन् । ” “ योषा वा अग्निस्तस्या उपस्थ एव समिल्लोमानि धमो योनिरर्चिर्यदन्तः-करोति तेऽङ्गारा अभिनन्दा विस्फुलिंगास्तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुत्या पुरुषः संभवति । ” " उपमन्त्रयते स हिंकारो, ज्ञपयते स प्रस्तावः, स्त्रिया सह शेते स उद्गीथः, प्रतिस्त्रिया सह शेते स प्रहारः , कालं गच्छति तत् निधनं , पारं गच्छति तन्निधनमेतद्वामदेव्यं मिथुने प्रोक्तम् । ” “स य एवमेतद्वामदेव्यं मिथुने प्रोक्तं वेद मिथुने भवति । मिथुनान्मिथुनात्-प्रजायते सर्वमायुरेति ज्योग् जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या, न काञ्चन परिहरेत् तद् व्रतम् । ” “ कस्य रेतः पुरा हुतम् ? " रुद्रेण मया त्रैलोक्यं सविकारं निर्गुणगणं रेतो हुतम् । ” " हेतुभिर्वाकिमन्यैस्तैः कारणैरेतद्लिङ्गमभ्यर्चितम् ? " “ अर्चयेथाः सदालिङ्गम्। सर्वा भगाङ्काःस्त्रियः,लिङ्गेनापि प्रत्यक्ष-चिह्नीकृता सर्वे पुरुषाः।