पृष्ठ:वयं रक्षामः.djvu/१५३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

लिङ्गाका भगाङ्काश्च प्रजाः। पुल्लिङ्ग सर्वमीशानं स्त्रीलिङ्गं विद्धि चाप्युमाम् । द्वाभ्यां तनुभ्यां व्याप्तं हि चराचरमिदं जगत् । " एतद् गुह्यं गुह्यतमम्। ” " रावणः बद्धाञ्जलिः “ ओम् प्रमत्तं शक्तिसम्पन्नं बाणाख्यं च महाप्रभुम् । " कामबाणान्वितं देवं संसार - दहनक्षमम् । शृंगारादिरसोल्लासं बाणाख्यं परमेश्वरम् ॥ ओम् पिनाकधृक् , इहागच्छ, इह तिष्ठ , इह तिष्ठ, इह सन्निधेहि , इह सन्निधेहि , इहसन्निरुद्धस्व, अत्राधिष्ठानं कुरु । स्वस्ति नो रुद्रः पात्वंहसः । गौरीर्मिमाय सलिलानि तक्षति ।