पृष्ठ:विक्रमांकदेवचरितचर्चा.djvu/१८९

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
७७
श्री हर्ष


६ श्री यशोमत्यामुत्पन्न: परमसौगतः सुगत इव परहितैकरतः परमभट्टारकमहाराजाधिराज श्रीराज्यवर्द्धनः राजानो युधि दुष्टवाजिन इव श्रीदेवगुप्तादयः


७ कृत्वा येन कशाप्रहारविमुखाः सर्वे समं संयताः [1] उत्खाय द्विषतो विजित्य वसुधां कृत्वा प्रजानां प्रियं प्राणानुञ्झितवानरातिभवने सत्यानुरोधेन यः [1] तस्यानुज-


८ स्तपादानुध्यातः परममाहेश्वरो महेश्वर इव सर्वसत्त्वानुकम्पी परभट्टारकमहाराजाधिराजश्रीहर्षः श्रावस्तीभुक्तौ कुण्डधानी वैषयिकसोमकुण्डकाग्रामे


९ समुपगतान् महासान्तमहाराजदौस्साधसाधनिकप्रमातार राजस्थानाीयकुमारामात्योपरिकाविषय पतिभटचाटसेवकादान्प्रतिवासिजानपदांश्च समा-


१० ज्ञापयत्यस्तु वः संविदितमयं सोमकुण्डकाग्रामो ब्राह्मणवामरथ्येन कूटशासनेन भुक्तक इति विचार्य यतस्तच्छासनंभुङ्क्त्वा तस्म.दाक्षिप्य च स्वसीमा-


११ पर्यन्तः सोद्रङ्गः सर्व राजकुलाभाव्यप्रत्यायसमेताः सर्वपरिहतपरिहारो विषयादु द्धृतपिण्डः पुत्रपौत्रानुगः चन्द्रार्कक्षितिसमकालिना


१२ भूमिच्छिद्रन्यायेन मया पितुः परमभट्टारकमहाराजाधिराजश्रीप्रभाकरवर्द्धनदेवस्य मातुः परमभट्टारिकामहादेवी राज्ञाश्रीयशोमतीदेव्याः