पृष्ठ:विक्रमांकदेवचरितचर्चा.djvu/१९०

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।

१३ ज्येष्ठभ्रातृपरमभट्टारकमहाराजाधिराजश्रीराज्यवर्द्धनदेवपा दानां च पुण्ययशोभिवृद्धये सावर्णिसगोत्रच्छन्दोगसब्रह्मचारिभट्टवातस्वामि-

१४ विष्णुवृद्धसगोत्रबढचसब्रह्मचारिशिवदेवस्वामिभ्यां प्रतिग्रहधर्मणाग्रहारत्वेन प्रतिपादितः विदित्या भवद्भिः समनुमन्तव्यः प्रति-

१५ वासिजनपदैरप्याज्ञाश्रवणविधयैर्भूत्वा यथासमुचिततुल्यमय भागभोगकरहिरण्यादिप्रत्यायः अनयोरेवोपनेयाः सेवापस्थानं च करणीयमित्यपिच।

१६ अस्मत्कुलक्रममुदाहरद्भिरन्य च दानमिदमभ्यनुमोदनीयं [1] लक्ष्म्यास्तडित्सलिलवुवुदच अयाः दानं फलं परयशःपारपालनं च॥

१७

कर्मणा मनसा वाचा कर्तव्यं प्राणिने हितम् [।]
हर्षेणैतत्समाख्यातं धर्मार्जनमनुत्तमम्॥

दूतकोऽत्र महाप्रमातारमहासामन्त श्रीस्कन्द गुप्तः महाक्षपटलाधिकरणाधि-

१८ कृतसामन्तमहाराजेश्वरगुप्तसमादेशाच्चोत्कीर्ण गुर्जरेण सम्वत् २० + ५ मार्गशीर्ष वदि ६.