पृष्ठ:विक्रमांकदेवचरितचर्चा.djvu/१९२

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
८०
श्री हर्ष

४ नुध्यातस्मितयशप्रतानविच्छुरितसकलभुवनमण्डलपरिगृहीत-धनदावरुणेन्द्रप्रभृतिलोकपालते जास्सत्पथोपार्जितोनेकद्रविणभूमिप्रदा[नसं]प्रीणितार्थिहृदयो

५ तिशयितपूर्वराजचरितो देव्याममलयशोमत्यां श्रीयशोमत्या-मुत्पन्नपरमसौगतस्सुगत इव परहितै करत परमभट्टारकमहाराजाधिराजश्रीराज्यवर्धनः। राजानो युधि दु--

६ ष्टवाजिन इव श्रीदेवगुप्तादयः कृत्वा येन कशाप्रहारविमुखास्सर्वे समं संयतः। उत्खाय द्विषत विजित्य वसुधाडकृत्वा प्रजानां प्रियं प्राण नुझितवानरातिभवने सत्यानुरोध यः। तस्या-

७ [नुजस्त] त्पादानुध्यात परममाहेश्वरी महेश्वर इव सर्वसत्वानुकम्पी परमभट्टारकमहाराजाधिराज श्रीहर्षः अहिच्छत्राभुक्तावङ्गदायवेषयिकपश्चिमपत्थक न [म्बद्ध] मकंटसा

८ गर[स]मुपगतान्महासामन्तमहाराजदौस्साधसाधनिक-प्रमातारराजस्थानीयकुमरामात्योपरिक विषयपतिभटचाटेवकार्दा प्रतिवासिनपदांश्च समाज्ञायति [विदित] म--

९ [स्तु]यथायमुपरिलिखितग्रामस्स्वसीमापर्यन्तस्सोद्रगस्सर्वराजकुलाभाव्यप्रत्यायसमेतस्सर्व परिहृत परिहारो विषया [दु] द्धृतपिण्डपुत्रपौत्रानुगश्चन्द्रार्कक्षितिसमका-

१ [ली]नो भूमिच्छिद्रन्यायेन मया पितु परमभट्टारकमहाराजाधिराजश्री भाकरवर्धनदेवस्य मातु र्भटारिकामहादेवी राज्ञीश्रीयशोमतीदेव्या ज्येष्ठभ्रातृपरमभट्टारक-