पृष्ठ:वेद और उनका साहित्य.djvu/१२६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

१२४ [ वेद शोर उनका साहित्य तदेतद् गाथयाभिगीतम् - अष्टासप्तति भरतो दौन्तिर्यमुनामनु, गगायाँ वृत्रनेऽवघ्नान् पञ्चपञ्चाशत हयान् ॥इति॥ ११॥ शकुन्तला नाइपित्यप्मरा भरत दधे... ॥ १३ ॥ महदघ भरतम्य न पूर्व नापरे जनाः । दिवं मन॑ इव बाहुभ्यां नोदापुः पन्चमानवाः ॥इति।। १५" शतपथ १३५. तथा च- ऐलेन ह वा ऐ देण महाभिषेका दीघतमा मामतेयो भरत दौप्यन्तिमभिषिपेच, ....."दस्यते श्लोका अभिगीता । हिरण्येन परीवृतान् कृष्णान् शुक्लदतो मृगान्, मष्णारे भरतोऽददाच्छतं बद्धानि स च ।। भरतस्यैप दौष्यन्तेरग्नि. साचिगुणे चित्तः यस्मिन्न्तहत ब्राह्मण बदशो गावि भेजिरे, अष्टासप्ततिं भरतो दौयन्तियमुनामनु, गद्गायां घृननेऽवनात् पञ्चपञ्चाशत हयान् , व्रयस्त्रिंशच्छतं राजाऽश्वान् बध्वाय मेध्यान, दौप्यन्तिदन्यगाद्राज्ञो मायां मायावत्तरः ॥ महाकर्म भरतस्य न पूर्वे नापरे जना', दिवं मर्त्य इव हस्ताभ्यां नोदापुः पन्च मानवाः ॥इति।। ऐतरेय ब्राह्मण ८.२३ इन गाथायों- यक्षगाथायों-श्लोकों में वर्तमान दौप्यन्ति भरत और शकुन्तला नाम स्पष्ट महाभारत काल से कुछ ही पहिले होने वाले व्यक्तियों के हैं, अतएव इन सब ब्राह्मणों को महाभारत काल का मानना ही युक्तिसंगत है. ..