पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१००

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥ यदि पुनः अहं न वर्तेयं जातु कदाचित् । यदि मैं कदाचित् आलस्यरहित-सावधान होकर कर्मणि अतन्द्रितः अनलसः सन् मम श्रेष्ठस्य , कर्मोमें न बरतूं, तो हे पार्थ ! ये मनुष्य सब सतोवर्म मार्गम् अनुवर्तन्ते मनुष्या हे पार्थ सर्वशः ' प्रकारसे मुझ श्रेष्ठके मार्गका अनुकरण कर सर्वप्रकारैः ॥२३॥ तथा च को दोष इति आह--- ऐसा होनेसे क्या दोष हो जायगा ? सो कहते हैं- उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ २४ ॥ उत्सीदेयुः विनश्येयुः इमे सर्वे लोका लोक- यदि मैं कर्म न करूँ तो लोकस्थितिके लिये स्थितिनिमित्तस्य कर्मणः अभावात्, न कुर्या किये जानेवाले कर्मोका अभाव हो जाने से यह कर्म चेद् अहम् , किं च संकरस्य च कर्ता स्याम् । सब लोक नष्ट हो जायेंगे और मैं वर्णसंकरका कर्ता तेन कारणेन उपहन्याम् इमाः प्रजाः प्रजानाम् होऊँगा, इसलिये इस प्रजाका नाश भी करूंगा, अनुग्रहाय प्रवृत्तः तद् उपहतिम् उपहननं अर्थात् प्रजापर अनुग्रह करनेमें लगा हुआ मैं कुर्यास् इत्यर्थः मम ईश्वरस्य अननुरूपम् । इनका हनन करनेवाला बनूँगा। यह सब मुझ आपद्येत ॥ २४॥ ईश्वरके अनुरूप नहीं होगा ॥ २४ ॥ यदि पुनः अहम् इव त्वं कृतार्थबुद्धिः: यदि मेरी तरह तू या दूसरा कोई कृतार्थबुद्धि आत्मविद् अन्यो वा तस्स अपि आत्मनः आत्मवेत्ता हो, तो उसको भी अपने लिये कर्तव्यका कर्तव्याभावे अपि परानुग्रह एव कर्तव्य इति- अभाव होनेपर भी केवल दूसरोंपर अनुग्रह (करने- के लिये कर्म ) करना चाहिये-- सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥२५॥ सक्ताः कर्मणि अस्य कर्मणः फलं मम हे भारत ! 'इस कर्मका फल मुझे मिलेगा' इस भविष्यति इति केचिद् अविद्वांसो यथा कुर्वन्ति प्रकार कर्मोंमें आसक्त हुए कई अज्ञानी मनुष्य जैसे भारत, कुर्याद् विद्वान् आत्मवित् तथा असक्तः कर्म करते हैं, आत्मवेत्ता विद्वान्को भी आसक्तिरहित सन् । होकर उसी तरह कर्म करना चाहिये । तद्वत् किमर्थं करोति तत् शृणु, चिकीर्षुः । आत्मज्ञानी उसकी तरह कर्म क्यों करता है ? कर्तुम् इच्छः लोकसंग्रहम् ।। २५ ॥ सो सुन-वह लोकसंग्रह करनेकी इच्छाबाला है (इसलिये करता है) ॥ २५॥