पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/९९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ३ अथ मन्यसे पूर्वैः अपि जनकादिभिः अपि यदि तू यह मानता हो कि आत्मतत्त्वको न अजानद्भिः एव कर्तव्यं कर्म कृतं वाचता न जाननेवाले जनकादि पूर्वजोंद्वारा कर्तव्य-कर्म किये अवश्यम् अन्येन कर्तव्यं सम्यग्दर्शनवता | गये हैं, इससे यह नहीं हो सकता कि दूसरे आत्म- कृतार्थन इति। ज्ञानी कृतार्थ पुरुषोंको भी कर्म अवश्य करने चाहिये। तथापि प्रारब्धकर्मायत्तः त्वं लोकसंग्रहम् तो भी तू प्रारब्ध-कर्मके अधीन है, इसलिये तुझे एव अपि लोकस्य उन्मार्गप्रवृत्तिनिवारणं लोकसंग्रहकी तरफ देखकर भी अर्थात् लोगोंकी उलटे मार्गमें जानेवाली प्रवृत्तिको निवारण करना- लोकसंग्रहः तम् एव अपि प्रयोजनं संपश्यन् लोकसंग्रह है, उस लोकसंग्रहरूप प्रयोजन- कर्तुम् अर्हसि ॥२०॥ को देखते हुए भी, कर्म करना चाहिये ॥ २० ॥ रूप लोकसंग्रह का कर्तुम् अर्हति कथं च इति लोकसंग्रह किसको करना चाहिये और किस- उच्यते- लिये करना चाहिये ? सो कहते हैं- यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१॥ यद् यत् कर्म आचरति येषु येषु श्रेष्ठः प्रधानः श्रेष्ठ पुरुष जो-जो कर्म करता है अर्थात् प्रधान तत् तद् एव कर्म आचरति इतरः अन्यो जनः | मनुष्य जिस-जिस कर्ममें बर्तता है, दूसरे लोग उसके अनुयायी होकर उस-उस कर्मका ही आचरण तदनुगतः। किया करते हैं। किं च स श्रेष्ठो यत् प्रमाणं कुरुते लौकिक तथा वह श्रेष्ठ पुरुष जिस-जिस लौकिक या वैदिकं वा लोकः तद् अनुवर्तते तद् एव प्रमाणी- वैदिक प्रथाको प्रामाणिक मानता है, लोग उसीके करोति इत्यर्थः ॥२१॥ अनुसार चलते हैं अर्थात् उसीको प्रमाण मानते हैं ॥२१॥ .

यदि अत्र ते लोकसंग्रहकर्तव्यतायां यदि इस लोकसंग्रहकी कर्तव्यतामें तुझे कुछ विप्रतिपत्तिः तर्हि मां किं न पश्यसि- शंका हो तो तू मुझे क्यों नहीं देखता- न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एवं च कर्मणि ॥ २२ ॥ न मे मम पार्थ न अस्ति न विद्यते कर्तव्यं हे पार्थ ! तीनों लोकोंमें मेरा कुछ भी कर्तव्य त्रिषु अपि लोकेषु किंचन किंचिद् अपि । करसात नहीं है अर्थात् मुझे कुछ भी करना नहीं है, क्योंकि न अनवाप्तम् अप्राप्तम् अवाप्तव्यं प्रापणीयं तथापि मुझे कोई भी अप्राप्त वस्तु प्राप्त नहीं करनी है वर्ते एव च कर्मणि अहम् ॥२२॥ तो भी मैं कोंमें बर्तता ही हूँ॥२२॥ j