पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१०२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता यः पुनः विद्वान् - परन्तु जो ज्ञानी है- तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ २८ ॥ तत्ववित् तु महाबाहो कस्य तत्त्ववित् गुणकर्म-। हे महाबाहो ! वह तत्त्ववेत्ता, किसका तत्त्ववेत्ता? विभागयोः गुणविभागस्य कर्मविभागस्य च गुण-कर्म-विभागका, अर्थात् गुणविभाग और कर्म- विभागके तत्त्वको जाननेवाला ज्ञानी, इन्द्रियादि रूप तत्त्ववित् इत्यर्थः । गुणाः करणात्मका गुणेषु गुण ही विषयरूप गुणोंमें बर्त रहे हैं, आत्मा नहीं विषयात्मकेषु वर्तन्ते न आत्मा इति मत्वा न | बर्तता' ऐसे मानकर आसक्त नहीं होता । उन सजते । सक्तिन करोति ॥ २८॥ कर्मों में प्रीति नहीं करता ॥ २८॥ ये पुन:- । परन्तु जो- प्रकृतेर्गुणसंमूढाः सजन्ते . गुणकर्मसु । तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ २६ ॥ प्रकृतेः गुणैः सम्यङ्मुढाः संमोहिताः सन्तः प्रकृतिके गुणोंसे अत्यन्त मोहित हुए पुरुष 'हम सज्जन्ते गुणानां कर्मसु गुणकर्मसु वयं कर्म कुर्मः अमुक फलके लिये यह कर्म करते हैं। इस प्रकार गुणोंके कमों आसक्त होते हैं । उन पूर्णरूपसे फलाय इति । तान् कर्मसङ्गिनः अकृत्स्नविदः, न समझनेवाले, कर्मफलमात्रको ही देखनेवाले और कर्मफलमात्रदर्शिनो मन्दान् कर्मों में आसक्त मन्दबुद्धि पुरुषोंको अच्छी प्रकार मन्दप्रज्ञान समस्त तत्वको समझनेवाला आत्मज्ञानी पुरुष स्वयं कृत्स्नविद् आत्मवित् स्वयं न विचालयेत् । चलायमान न करे। बुद्धिभेदकरणम् एव चालनं तत् न कुर्याद् अभिप्राय यह कि बुद्धिभेद करना उनको इत्यर्थः॥२९॥ | चलायमान करना है, सो न करे ॥ २९ ॥ कथं पुनः कर्मणि अधिकृतेन अज्ञेन तो फिर कर्माधिकारी अज्ञानी मुमुक्षुको किस मुमुक्षुणा कर्म कर्तव्यम् इति उच्यते- प्रकार कर्म करना चाहिये ? सो कहते हैं- मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीनिर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३० ॥

  • त्रिगुणात्मिका मायाके कार्य रूप पाँच महाभूत और मन, बुद्धि, अहंकार तथा पाँच ज्ञानेन्द्रियाँ, पाँच

कर्मेन्द्रियाँ और शब्दादि पाँच विषय-इन सबके समुदायका नाम 'गुणविभाग' है और इनकी परस्परकी चेष्टाओंका नाम 'कर्मविभाग' है।