पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१०६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता अर्जुन उवाच- अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वाष्र्णेय बलादिव नियोजितः॥ ३६ ॥ अथ केन हेतुभूतेन प्रयुक्तः सन् राज्ञा इव हे वृष्णिकुलमें उत्पन्न हुए कृष्ण ! किस प्रधान मृत्यः अयं पापं कर्म चरति आचरति पूरुषः कारणसे प्रयुक्त किया हुआ यह पुरुप स्वयं न खयम् अनिच्छन् अपि हे वार्ष्णेय वृष्णिकुलप्रसूत चाहता हुआ भी राजासे प्रयुक्त किये हुए सेवककी बलाद् इव नियोजितो राज्ञा इव इति उक्तो ! तरह बलपूर्वक लगाया हुआ-सा पाप-कर्मका आचरण दृष्टान्तः ॥३६॥ | किया करता है ? ॥३६॥ शृणु त्वं तं वैरिणं सर्वानर्थकरं यं त्वं जिसको तूपूछता है, सर्व अनर्थोके कारणरूप उस पृच्छसि-~-श्रीभगवानुवाच---- वैरीके विषयमें सुन (इस उद्देश्यसे) भगवान् बोले- [आचार्य पहले भगवान् शब्दका अर्थ करते हैं। 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । 'सम्पूर्ण ऐश्वर्य, धर्म, यश, लक्ष्मी, वैराग्य वैराग्यस्थाथ मोक्षस्य षण्णां भग इतीरणा ॥' और मोक्ष-इन छ:का नाम भग है' यह ऐश्वर्य आदि (विष्णुपु० ६ १५ । ७४) ऐश्वर्यादिषट्कं यस्मिन् वासुदेवे नित्यम् | छओं गुण बिना प्रतिबन्धके, सम्पूर्णतासे जिस अप्रतिबद्धत्वेन सामस्त्येन च वर्तते । बासुदेवमें सदा रहते हैं। 'उत्पत्ति प्रलयं चैव भूतानामागति गतिम् । तथा 'उत्पत्ति और प्रलयको, भूतोंके आने वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ।' और जानेको एवं विद्या और अविद्याको जो (विष्णुपु०६।५।७८) जानता है उसका नाम भगवान् है' अतः उत्पत्ति उत्पत्त्यादिविषयं च विज्ञानं यस्य स आदि सब विषयोंको जो भलीभाँति जानते हैं वे वासुदेवो वाच्यो भगवान् इति । वासुदेव 'भगवान्' नामसे वाच्य हैं । काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्धयेनमिह वैरिणम् ॥ ३७॥ एष सर्वलोकशत्रुः यनिमित्ता यह काम जो सब लोगोंका शत्रु है, जिसके सर्वानर्थप्राप्तिः प्राणिनाम्, स एष कामः प्रति- निमित्तसे जीवोंको सत्र अनोंकी प्राप्ति होती है, वही यह काम किसी कारणसे बाधित होनेपर हतः केनचित् क्रोधत्वेन परिणमते । अतः क्रोधके रूपमें बदल जाता है, इसलिये क्रोध भी क्रोधः अपि एष एव। यही है।

रजोगुणसमुद्भवो रजोगुणात् समुद्भवो यस्य यह काम रजोगुणसे उत्पन्न हुआ है अथवा यों

स कामो रजोगुणसमुद्भचो रजोगुणस्य वा समझो कि रजोगुणका उत्पादक है। क्योंकि उत्पन्न समुद्भवः । कामो हि उद्भूतो रजः प्रवर्तयन् हुआ काम ही रजोगुणको प्रकट करके पुरुषको पुरुषं प्रवर्तयति । कर्ममें लगाया करता है। काम