पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१०५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ३ ८६. यदा पुनःरागद्वेषौ तत्प्रतिपक्षेण नियमयतिः परन्तु जब यह जीव प्रतिपक्ष-भावनासे राग- द्वेषका संयम कर लेता है, तब केवल शास्त्रदृष्टि- तदा शास्त्रदृष्टिः एव पुरुषो भवति, न वाला हो जाता है, फिर यह प्रकृतिके वशमें नहीं प्रकृतिवशः। रहता। तस्मात् तयो रागद्वेषयोः वशं न आगच्छेत् । इसलिये ( कहते हैं कि ) मनुष्यको राग-द्वेषके वशमें नहीं होना चाहिये। क्योंकि वे ( राग-द्वेष) ही यतः तौ हिं अस्य पुरुषस्य परिपन्थिनौ श्रेयो- इस जीवके परिपन्थी हैं अर्थात् चोरकी भाँति. मार्गस्य विघ्नकर्तारौ तस्करौ इव इत्यर्थः ॥३४॥ कल्याणमार्गमें विघ्न करनेवाले हैं ॥३४॥ i तत्र रागद्वपप्रयुक्तो मन्यते शास्त्रार्थम् अपि राग-द्वेष-युक्त मनुष्य तो शास्त्रके अर्थको भी अन्यथा परधर्मः अपि धर्मत्वाद् अनुष्ठेय एव होने के नाते अनुष्ठान करनेयोग्य मान बैठता है । उल्टा मान लेता है और पर-धर्मको भी धर्म इति तद् असत्- परन्तु उसका ऐसा मानना भूल है- श्रेयान्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥ श्रेयान् प्रशस्यतरः स्वो धर्मः स्वधर्मों अच्छी प्रकार अनुष्ठान किये गये अर्थात् अंग- विगुणः अपि विगतगुणः अपि अनुष्ठीयमानः प्रत्यंगोंसहित सम्पादन किये गये भी पर-धर्मकी परधर्मात् खनुष्ठितात् साद्गुण्येन संपादिताद् अपेक्षा गुणरहित भी अनुष्ठान किया हुआ अपना अपि । धर्म कल्याणकर है अर्थात् अधिक प्रशंसनीय है। स्वधर्मे स्थितस्य निधनं मरणम् अपि श्रेयः पर-धर्ममें स्थित पुरुषके जीवनकी अपेक्षा परधर्मे स्थितस्य जीवितात, कस्मात् , परधर्मो स्वधर्ममें स्थित पुरुषका मरण भी श्रेष्ठ है, क्योंकि भयावहः नरकादिलक्षणं भयम् आवहति दूसरेका धर्म भयदायक है--नरक आदि रूप यतः॥३५॥ भयका देनेवाला है॥३५॥ यद्यपि अनर्थमूलं ध्यायतो विषयान् पुंसः' यद्यपि ध्यायतो विषयान् पुंसः' 'तो ह्यस्य रागद्वेषौ ह्यस्य परिपन्थिनौ' इति च उक्तं परिपन्थिनौं' इत्यादि प्रकरणोंमें अनर्थका मूल कारण बतलाया गया, पर वह भिन्न-भिन्न प्रकरणोंमें विक्षिप्तम् अनवधारितं च तद् उक्तम्, तत् संक्षिप्तं । और अनिश्चितरूपसे कहा गया है । इसलिये वह निश्चितं च इदम् एव इति ज्ञातुम् इच्छन् अर्जुन 'अनोंका कारण ठीक यही है' इस प्रकार निश्चय- | पूर्वक और संक्षेपसे जाननेमें आ जाय तो मैं उसके उवाच ज्ञाते हि तस्मिन् तदुच्छेदाय यत्नं उच्छेदके लिये प्रयत्न करूँ, इस विचारसे उसके कुर्याम् इति- जाननेकी इच्छा करता हुआ अर्जुन बोला- ।