पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/११३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

AAPISUAE शांकरभाष्य अध्याय ४ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ७ ॥ यदा यदा हि धर्मस्य ग्लानिः हानिः वर्णा-! हे भारत ! वर्णाश्रम आदि जिसके लक्षण श्रमादिलक्षणस्य प्राणिनाम् अभ्युदयनिःश्रेयस- हैं एवं प्राणियोंकी उन्नति और परम कल्याणका जो साधनस्य भवति भारत, अभ्युत्थानम् उद्भवः अधर्मस्य साधन है उस धर्मकी जब-जब हानि होती है, और अधर्मका अभ्युत्थान अर्थात् उन्नति होती है, तव- तदा आत्मानं सृजामि अहं मायया ॥७॥ तब ही मैं मायासे अपने स्वरूपको रचता हूँ ॥७॥ ! किमर्थम्-- किसलिये ? परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ ८ ॥ परित्रापाय परिरक्षणाय साधूनां सन्मार्ग- सत्-मार्गमें स्थित माधुओंका परित्राण अर्थात् स्थानां विनाशाय च दुष्कृतां पापकारिणाम् । (उनकी ) रक्षा करनेके लिये, पाप-कर्म करनेवाले किं च धर्मसंस्थापनार्थाय धर्मस्य सम्यक् स्थापनं दुष्टोंका नाश करने के लिये और धर्मकी अच्छी प्रकार स्थापना करनेके लिये मैं युग-युगमें अर्थात् प्रत्येक तदर्थं संभवामि युगे युगे प्रतियुगम् ॥ ८ ॥ युगमें प्रकट हुआ करता हूँ ॥ ८ ॥ वह- तत्- जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ६ ॥ जन्म मायारूपम्, कर्म च साधुपरित्राणादि, मेरा मायामय जन्म और साधुरक्षण आदि कर्म मे मम दिव्यम् अप्राकृतम् ऐश्वरम् एवं यथोक्त | दिव्य हैं, अर्थात् अलौकिक हैं-यानी केवल ईश्वर- यो वेत्ति तत्त्वतः तत्त्वेन यथावत् । शक्तिसे ही होनेवाले हैं। इस प्रकार जो तत्त्वसे यथार्थ जानता है। त्यक्त्वा देहम् इमं पुनर्जन्म पुनरुत्पत्तिं न एति हे अर्जुन ! वह इस शरीरको छोड़कर पुनर्जन्म न प्राप्नोति माम् एति आगच्छति स मुच्यते अर्थात् पुनः उत्पत्तिको प्राप्त नहीं होता, (बल्कि) हे अर्जुन ॥९॥ मेरे पास आ जाता है अर्थात् मुक्त हो जाता है ॥९॥ न एष मोक्षमार्ग इदानी प्रवृत्तः किं तर्हि यह मोक्ष-मार्ग अभी प्रारम्भ हुआ है, ऐसी बात पूर्वम् अपि- नहीं, किन्तु पहले भी- वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः॥ १० ॥