पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/११४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता वीतरागमयक्रोधा रागः च भयं च क्रोधाच जिनके राग, भय और क्रोध चले गये हैं ऐसे चीता विगता येभ्यः ते वीतरागभयक्रोधाः, | रागादि दोषोंसे रहित, ईश्वरमें तन्मय हुए-ईश्वरसे मन्मया ब्रह्मविद ईश्वराभेददर्शिनः, माम् एव अपना अभेद समझनेवाले--ब्रह्मवेत्ता और मुझ परमेश्वरम् उपाश्रिताः केवलज्ञाननिष्ठा इत्यर्थः । परमेश्वरके ही आश्रित-केवल ज्ञाननिष्ठामें स्थित बहवः अनेके ज्ञानतपसा ज्ञानम् एव च परमात्म, ऐसे बहुत-से महापुरुप परमात्मविषयक ज्ञानरूप विषयं तपः तेन ज्ञानतपसा पूताः परां शुद्धिं गताः सन्तो मद्भावम् ईश्वरभावं मोक्षम् आगताः तपसे परमशुद्धिको प्राप्त होकर मुझ ईश्वरके भावको-मोक्षको प्राप्त हो गये हैं। समनुप्राप्ताः। इतरतपोनिरपेक्षज्ञाननिष्ठा इति अस्य लिङ्ग 'ज्ञानतपसा' यह विशेषण इस बातका द्योतक है ज्ञानतपसा इति विशेषणम् ॥१०॥ कि ज्ञाननिष्ठा अन्य तपोंकी अपेक्षा नहीं रखती॥१०॥ तब तर्हि रागद्वषो स्तः, येन केभ्यश्चिद् तब क्या आपमें रागद्वेष हैं, जिससे कि आप एव आत्मभावं प्रयच्छसि न सर्वेभ्य इति किसी-किसीको ही आत्मभाव प्रदान करते हैं, सबको उच्यते---- नहीं करते ! इसपर कहते हैं- ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ११ ॥ ये यथा येन प्रकारेण येन प्रयोजनेन | जो भक्त जिस प्रकारसे—जिस प्रयोजनसे-- यत्फलार्थितया मां प्रपद्यन्ते, तान् तथा एव | जिस फल-प्राप्तिको इच्छासे मुझे भजते हैं, उनको मैं तत्फलदानेन भजामि अनुगृह्णामि अहम् इति | उसी प्रकार भजता हूँ अर्थात् उनकी कामनाके अनुसार ही फल देकर मैं उनपर अनुग्रह करता हूँ एतत् । तेषां मोक्षं प्रति अनर्थित्वात् । क्योंकि उन्हें मोक्षकी इच्छा नहीं होती। न हि एकस्य मुमुक्षुत्वं फलार्थित्वं च युगपत् एक ही पुरुषमें मुमुक्षुत्व और फलार्थित्व (फलकी संभवति । इच्छा करना ) यह दोनों एक साथ नहीं हो सकते । अतो ये फलार्थिनः तान् फलप्रदानेन । इसलिये जो फलकी इच्छावाले हैं उन्हें फल देकर, ये यथोक्तकारिणः तु अफलार्थिनो मुमुक्षवः | जो फलको न चाहते हुए शास्त्रोक्त प्रकारसे कर्म च तान् ज्ञानप्रदानेन, ये ज्ञानिनः संन्यासिनो | करनेवाले और मुमुक्षु हैं उनको ज्ञान देकर, जो मुमुक्षवः च तान् मोक्षप्रदानेन, तथा आर्तान् ज्ञानी, संन्यासी और मुमुक्षु हैं उन्हें मोक्ष देकर तथा आर्तिहरणेन इति एवं यथा प्रपद्यन्ते ये तान् ! आतोंका दुःख दूर करके, इस प्रकार जो जिस तरहसे तथा एव भजामि इत्यर्थः। मुझे भजते हैं उनको मैं भी वैसे ही भजता हूँ। न पुनः रागद्वषनिमित्तं मोहनिमित्तं वा रागद्वषके कारण या मोहके कारण तो मैं कंचिद् भजामि । | किसीको भी नहीं भजता ।