पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१८३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ६ प्रतिष्ठाप्य किम्- (आसनको) स्थिर स्थापन करके क्या करे । (सो कहते हैं )-- तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्यायोगमात्मविशुद्धये ॥ १२ ॥ तत्र तस्मिन् आसने उपविश्य योगं युज्यात् । उस आसनपर बैठकर योगका साधन करे। कथम् , सर्वत्रिषयेभ्य उपसंहृत्य एकाग्रं मनः कैसे करे ? मनको सत्र विषयोंसे हटाकर एकाग्र करके तथा यतचित्तेन्द्रियक्रिय यानी चित्त और कृत्या यतचित्तेन्द्रियक्रियः चित्तं च इन्द्रियाणि इन्द्रियोंकी क्रियाओंको जीतनेवाला होकर योगका साधन करे। जिसने मन और इन्द्रियोंकी क्रियाओं- च चित्तेन्द्रियाणि तेषां क्रियाः संयता यस्य स का संयम कर लिया हो उसको यतचित्तेन्द्रियक्रिय यतचित्तेन्द्रियक्रियः। कहते हैं। स किमर्थं योगं युञ्ज्याद् इति आह वह किसलिये योगका साधन करे ? सो आत्मविशुद्धये अन्तःकरणस्य विशुद्धयर्थम् आत्मशुद्धिके लिये अर्थात् अन्तःकरणकी इति एतत् ॥ १२॥ शुद्धिके लिये करे ॥ १२॥ . बाह्यम् आसनम् उक्तम् अधुना शरीरधारणं बाह्य आसनका वर्णन किया, अब शरीरको कैसे कथम् इति उच्यते-- रखना चाहिये ? सो कहते हैं--- समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १३ ॥ सम कायशिरोग्रीवं कायः च शिरः च ग्रीवा च काया, शिर और गरदनको सम और अचल कायशिरोग्रीवं तत् समं धारयन् अचलं च समं भावसे धारण करके स्थिर होकर बैठे । समानभावसे धारयतः चलनं संभवति अतो विशिनष्टि धारण किये हुए कायादिका भी चलन होना सम्भव अचलम् इति । स्थिरः स्थिरो भूत्वा इत्यर्थः । है इसलिये 'अचलम्' यह विशेषण दिया गया है। स्वं नासिकाग्रं संप्रेक्ष्य सम्यक् प्रेक्षणं दर्शनं तथा अपनी नासिकाके अप्रभागको देखता हुआ यानी मानो वह उधर ही अच्छी तरह देख रहा कृत्वा इव । है इस प्रकार दृष्टि करके। इति इवशब्दो लुप्तो 'द्रष्टव्यः । न हि यहाँ 'संप्रेक्ष्य के साथ 'इव' शब्द लुप्त समझना चाहिये क्योंकि यहाँ अपनी नासिकाके अग्रभाग- खनासिकाग्रसंप्रेक्षणम् इह विधित्सितम् । को देखने का विधान करना अभिमत नहीं है। किं तर्हि चक्षुषोः दृष्टिसंनिपातः । तो क्या है ? बस, नेत्रोंकी दृष्टिको ( विषयोंको ओरसे रोककर ) वहाँ स्थापन करना ही इष्ट है। E