पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२१८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता प्राप्तौ कारणम् - यस्माद् एवम् अन्त्या भावना देहान्तर- ! क्योंकि इस प्रकार अन्तकालकी भावना ही अन्य शरीरकी प्राप्तिका कारण है..- तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः तस्मात् सर्वेषु कालेषु माम् अनुस्मर यथाशास्त्रं इसलिये त, हर समय मेरा स्मरण कर और युध्य च युद्धं च खधर्म कुरु मयि वासुदेचे शास्त्राज्ञानुसार स्खधर्मरूप युद्ध भी कर । इस प्रकार अर्पिते मनोबुद्धी यस्य तव स त्वं मय्यर्पितमनो- मुझ वासुदेवमें जिसके मन-बुद्धि अर्पित हैं, ऐसा तू मुझमें अर्पित किये हुए मन-बुद्धिवाला होकर मुझको बुद्धिः सन् माम् एव यथास्मृतम् एष्यसि आग- ही अर्थात् मेरे यथाचिन्तित खरूपको ही प्राप्त हो मिष्यसि असंशयो न संशयो अत्र विद्यते ॥७॥ जायगा, इसमें संशय नहीं ॥ ७ ॥ किं च- तथा- अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुष दिव्यं याति पार्थानुचिन्तयन् ॥ ८॥ अभ्यासयोगयुक्तन, मयि चित्तसमर्पणविषय- हे पार्थ! अभ्यासयोगयुक्त अनन्यगामी चित्तद्वारा, भूते एकसिन् तुल्यप्रत्ययावृत्तिलक्षणो विलक्षण- चित्तसमर्पणके आश्रयभूत एक मुझमें ही विजातीय प्रत्ययानन्तरितः अभ्यासः स च अभ्यासो प्रतीतियोंके व्यवधानसे रहित तुल्य प्रत्ययोंकी आवृत्ति- योगः तेन युक्तं तत्र एव व्यावृतं योगिनः चेतः । का नाम 'अभ्यास' है, वह अभ्यास ही योग है, ऐसे तेन चेतसा न अन्यगामिना न अन्यत्र विषयान्तरे अभ्यासरूप योगसे युक्त, उस एक ही आलम्बनमें गन्तुं शीलम् अस्य इति न अन्यगामि तेन लगा हुआ, विषयान्तरमें न जानेवाला जो योगीका चित्त है उस चित्तद्वारा,शास्त्र और आचार्यके उपदेशा- नान्यगामिना परमं निरतिशयं पुरुषं दिव्यं दिवि | सूर्यमण्डले भवं याति गच्छति हे पार्थ, अनुचिन्त- नुसार चिन्तन करता हुआ योगी परम-निरतिशय-- दिव्य पुरुषको-जो आकाशस्थ सूर्यमण्डलमें परम यन् शास्त्राचार्योपदेशम् अनुध्यायन् इति एतत् ८ । पुरुष है-उसको प्राप्त होता है ॥ ८॥ किंविशिष्टं व पुरुषं याति, इति उच्यते- किन लक्षणोंसे युक्त परम पुरुषको (योगी) प्राप्त होता है ? इसपर कहते हैं- कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः । सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ ६ ॥